SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत -, -------- ----- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक 3% [३१] % दीप अनुक्रम +5%95 गिद्गमसमये अस्तम नसमये च सातिरेकैकोनषष्टिपुरुषप्रमाणां छायां निवर्तयति-पतदेव विभावयिपुराह-'ता अवहे। इत्यादि, अपगतमद्धे यस्याः सा अपार्द्धा सा चासौ पौरुषी च अपार्द्धपौरुषी छाया पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्थापि वस्तुनः प्रकाश्य स्थार्द्धप्रमाणा छाया, एवमुत्तरत्राप्युपलक्षणव्याख्यानं द्रष्टव्यं, दिवसस्य किं गते-कतमे भागे गते। | शेषे वेति-कतितमे भागे शेपे भवति !, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत् , दिवसस्य त्रिभागे गते भवति, दिव-| सस्य त्रिभागे वा शेषे, 'ताइत्यादि, पौरुषी पुरुषप्रमाणा, प्रकाश्यस्य वस्तुनः स्वप्रमाणा इत्यर्थः, छाया कि गते-कतितमे | भागे गते शेषे वेति-कतितमे वा भागे शेषे भवति ?, भगवानाह-दिवसस्य चतुर्भागे गते चतुर्भागे शेषे वा, प्रकाश्यस्य वस्तुनः स्वप्रमाणभूता छाया अन्यत्र ग्रन्थान्तरे सर्वाभ्यन्तरं मण्डलमधिकृत्योता, तथा च नन्दि चूर्णिग्रन्ध:-"पुरिसत्ति संक पुरिससरीरं वा, ततो पुरिसे निप्फन्ना पोरिसी, एवं सबस्स वत्थुणो यदा स्वप्रमाणा छाया भवति तदा पोरिसी। हवइ, एयं पोरिसिप्रमाणं उत्तरायणस्स अंते दक्षिणायणस्स आईए इकं दिणं भवइ, अतो परं अद्धएगसहिभागा अंगुलस्स दक्खिणयणे वहुंति, उत्तरायणे हस्संति, एवं मंडले २ अन्ना पोरिसी" इति, तत इदं सकलमपि पौरुषीविभाग-2 माणप्रतिपादनं सर्वाभ्यन्तरं मण्डलमधिकृत्यावसेयं, तथा 'ता'इति पूर्ववत् , ब्यर्द्धपौरुषी-सार्द्धपुरुषप्रमाणा छाया दिषसस्य किंभागे-कतितमे भागे गते भवति, किं शेषे वा-कतितमे वा भागे शेषे ?, भगवानाह-'ता' इति पूर्ववत् , दिवसस्य पञ्चमे भागे गते वा भवति, शेपे वा पञ्चमे भागे, 'एव'मित्यादि, एवमुक्केन प्रकारेण अर्द्धपौरुषी-अर्द्धपुरुषप्रमाणां छायां क्षित्वा २ पृच्छा-पृच्छासूत्र द्रष्टव्यं, 'दिवसभाग'ति पूर्वपूर्वसूत्रापेक्षया एकैकमधिकं दिवसभागं क्षित्वा २ व्याकरण-उत्त [४५] CS ~ 204~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy