________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत -, -------- ----- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३१]
सूर्यप्रज्ञ- ऊर्ध्वमुच्चैस्त्वेन व्यवस्थित एतावताऽध्वना, सूत्रे चाधशब्दस्य स्त्रीत्वेन निर्देशः प्राकृतत्वात् , एकेन च छायानुमान-राते तिवृत्तिः माणेन प्रकाश्यस्य वस्तुनो यदुदेशतः प्रमाणमनुमीयते तेन, इहाकाशदेशे सूर्यसमीपे प्रकाश्यस्य वस्तुनः प्रमाणं नैव |
पौरुषीछा(मल०) साक्षात् परिग्रहीतुं शक्यते किन्तु देशतोऽनुमानेन तत छायानुमानप्रमाणेनेत्युक्त, 'उमाए'त्ति अवमितः परिच्छिन्नो
या सू३१ यो देश-प्रदेशो यस्मिन् प्रदेशे आगतः सन् सूर्य एकपौरुषी पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्य प्रकाश्यस्य वस्तुनः ॥१२॥
प्रमाणभूतां छायां निवर्तयति, इयमत्र भावना-प्रथमत उदयमाने सूर्ये या लेश्या विनिर्गत्य प्रकाशमाश्रितास्ताभिः | प्रकाश्यवस्तुदेशे की क्रियमाणाभिः किश्चित्पूर्वाभिमुखमवनताभिः प्रकाश्येन च वस्तुना यः सम्भाव्यते परिच्छिन्न आकाशप्रदेशः तत्रागतः सूर्यः प्रकाश्यवस्तुप्रमाणां छायां निवर्तयति, एवमुत्तरत्रापि भावना कार्या, 'तत्धेत्यादि, तत्र ये ते वादिन एवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः सूर्यो द्विपीरुपी छायाँ निर्वतयति त एवं स्वमतविस्फारणार्थमाहुर-ता सूरियस्स ण'मित्यादि, ता इति पूर्ववत् सूर्यस्य सर्वाधस्तात् सूर्यप्रतिधेः-सूर्यनिवेशाद्वहिनिःसृताभिर्लेश्याभिस्ताज्यमानाभिरस्था रत्नप्रभायाः पृधिव्या बहुसमरमणीयाद्भूमिभागादूर्ध्वमुच्चत्वेन व्यवस्थितः एतावनयां द्वाभ्यामद्धाभ्यां द्वाभ्यां छायानुमानप्रमाणाभ्यां प्रकाश्यवस्तुप्रमाणाभ्यामवमितः-परिच्छिन्नो यो देशस्तन समागतः सूर्यो द्विपीरुषी-प्रकाश्यवस्तुनो द्विगुणां छायाँ निर्वयति, एवमेकैकप्रतिपत्तावेकैकच्छायानुमानप्रमाणवृत्या तावनेतव्यं यावत्पण्णवतितमा ट्रा
R ॥ ६ ॥ प्रतिपत्तिः, तदूगतानि च सूत्राणि स्वयं परिभावनीयानि, सुगमत्वात् , तदेवमुक्काः परतीर्थिकप्रतिपत्तयः । सम्पति स्वम-1 तमुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरेववक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'सातिरेगे'त्यादि, सूर्य
दीप
649*9848
अनुक्रम [४५]
~203~