SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [९], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१] दीप सूर्यप्रज्ञ- रसूत्रं ज्ञातव्यं, तच्चैवम्-'विपोरिसी णं छाया किं गए वा सेसे वा?, ता छन्भागगए का सेसे वा, ता अड्डाइजपोरिसी 1 प्राभृते प्तिवृत्तिःण छाया किंगए वा सेसे वा?, ता सत्तभागगए वा सेसे वा इत्यादि, एतच्च एतावत् तावत् यावत् 'ता उगुणही त्यादि- पीरुपीछा(मल) सुगर्म, सातिरेकैकोनषष्टिपौरुषी तु छाया दिवसस्य प्रारम्भसमये पर्यन्तसमये वा, तत आह-'ता नस्थि किंचि गए वाया सू२१ सेसे वा' इति, सम्प्रति छायाभेदान् ब्याचष्टे-'तत्थे'त्यादि, तत्र तस्यां छायायां विचार्यमाणायां खल्वियं पञ्चविंशति" विधाः छायाः प्रज्ञप्ता, तद्यथा 'खंभछायेत्यादि, प्रायः सुगम, विशेषव्याख्यानं चामीपा पदानां शास्त्रान्तरायथासम्प्र दायं धाच्य, गोलछायेत्युक्तं ततस्तामेव गोलछायां भेदत आह-तत्थे'स्यादि, तत्र-तासां पञ्चविंशतिच्छायानां मध्ये खल्वियं गोलछाया अष्टविधा प्रज्ञता, तद्यथा-'गोलछाया' गोलमात्रस्य छाया गोलछाया, अपार्द्धस्य-अर्द्धमात्रस्य गोलस्य M छाया अपार्द्धगोलछाया, गोलानामावलिोलावलिस्तस्या छाया गोलावलिच्छाया अपार्द्धायाः-अपार्द्धमात्राया गोलावले. छाया अपार्द्धगोलावलिच्छाया, गोलानां पुञ्जो गोलपो गोलोत्कर इत्यर्थः तस्य छाया गोलपत्रछाया, अपार्द्धस्य-अर्द्ध-12 मात्रस्य गोलपुञ्जस्य छाया अपार्द्धगोल पुअच्छाया॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां नवम-प्राभृतं समाप्त तदेवमुक्तं नवमं प्राभृतं, सम्प्रति दशममारभ्यते, तस्य चायमर्थाधिकासे यथा 'योग इति किं भगवन् । त्वया | समाख्यायते' इति, ततस्तद्विषयनिर्वचनसूत्रमाह ता जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेज्जा, ता कहं ते जोगेति वत्थुस्स आवलियाणि अनुक्रम [४५] ॥१३॥ | अत्र नवमं प्राभूतं परिसमाप्तं अथ दशमं प्राभृतं आरभ्यते ~205~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy