SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२५], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: ece प्रत सूत्रांक [३००]] प्रज्ञापनाया: मलयवृत्ती. २५कर्मवे. देपदं ॥४९४॥ दीप अनुक्रम [५४७] मा अट्ट कम्मपगडीतो वेदेति, एवं नेरइए जाव वेमाणिए, एवं पुहुनेणवि, एवं वेदणिज्जवज जाव अंतराइयं । जीवे गं भंते ! वेदणिजं कर्म बंधमाणे कति कम्मपगडीतो वेदेति !, गो! सत्तविहवेदए वा अढविहवेदए वा चउबिहवेदए वा, एवं मणूसेवि, सेसा नेरहयाति एगचेण पुहुत्तेणवि नियमा अट्ठ कम्मपगडीओ वेदंति जाव वेमाणिया, जीवाणं मंते ! वेदणिजं कम्मं बंधमाणा कति कम्मपगडीतो घेदेति , गो०1 सबेवि ताव होजा अढविहवेदगा य चउबिहवेदगा य? अहवा अढविहवेदगा य चउविह० सत्तविहवेद्गे य २ अहवा अट्टविहवेदगा ब चउवि० सत्तवि० ३, एवं मसावि भाणियबा ॥ (सूत्रं ३०.) पण्णवणाए भगवईए कम्मवेदणार्म पणवीसविमं पर्य समतं ॥ २५॥ 'कइ णं भंते कम्मपगडीओ' इत्यादि गतार्थ, सम्प्रति किं कर्म बनन् कति कर्मप्रकृतीवेदयते इति चिन्तयतिजीवे गंभंते !' इत्यादि सुगम, वेदनीयसूत्रे 'सत्तविहवेयए वा अट्टविहवेयए(या) वा चउविहवेयए(या) वा इति, सस-Pel विधवेदक उपशान्तमोहः क्षीणमोहो वा, तयोर्मोहनीयोदयाभावात् , अष्टविधवेदका मिथ्यारयादयः सूक्ष्मसम्परायान्ताः, तेषामवश्यमष्टानामपि कर्मणामुदयभावात् , चतुर्विधवेदकः सयोगिकेवली, तस्य घातिकर्मचतुष्टयोदयाभावात्, बहुवचने सप्तविधवेदकाः कादाचित्का इति भनत्रयम् ॥ इति श्रीमलयगिरिविरचितायां पञ्चविंशतितम | कर्मवेदाख्यं पदं समासम् ॥ २५ ॥ ॥४९४॥ अत्र पद (२५) "कर्मवेद" परिसमाप्तम् ~992 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy