SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२४], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२९९] e neKE भ्यां चत्वार इति सर्वसङ्ख्यया नव, व्यन्तरज्योतिष्कवैमानिका नैरयिकवत् , यथा ज्ञानावरणीयं चिन्तितं तथा दर्शनावरणीयमपि चिन्तयितव्यं, वेदनीयचिन्तायां एकविधवन्धक एव इति उपशान्तमोहादि, शेषं प्राग्वत्, मनुष्यपदविषयचिन्तायामपि त एवं प्रागुक्ता नव भङ्गाः, सप्तविधबन्धकानामेकविधबन्धकानां च सदैव बहुत्वेनायस्थिततया भङ्गान्तरासम्भवात् , मोहचिन्तायां जीवपदे पृथिव्यादिषु पदेषु च प्रत्येकं एक एव भङ्गा-सप्तविधवन्धका अपि अष्टविधवन्धका अपीति, उभयेषामपि सदैव बहुत्वेन लभ्यमानत्वात् , पहविधवन्धकस्तु मोहनीयबन्धको न | भवति, मोहनीयबन्धो बनिवृत्तिवादरसम्परायगुणस्थानकं यावत्, पविधवन्धकस्तु सूक्ष्मसंपराय इति, आयुर्वन्धकस्तु नियमादष्टविधवन्धक इति तचिन्तायामेकवचने बहुवचने च सर्वत्राभाकं, नामगोत्रान्तरायसूत्राणि ज्ञानावरणीयसूत्रवत् ।। इति श्रीमलयगिरिविर० कर्मबन्धाख्यं चतुविशतितमं पदं समाप्तम् ॥ २४ ॥ अथ पञ्चविंशतितमं कर्मवेदाख्यं पदं ॥२५॥ सम्प्रति पञ्चविंशतितममारभ्यते, तत्र चेदमादिसूत्रम्कति णं भंते ! कम्मपगडीओ पं०१, गो० अट्ट कम्मपगडीतो पण्णचाओ तं०-णाणावरणिशं जाब अंसराइयं एवं नेरइयाणं जाव वेमाणियाणं, जीवे णं भंते ! णाणावरणिजं कम्म बंधमाणे कति कम्मपगडीतो वेदेति ?, गोनिय Ststreeseae दीप अनुक्रम [५४६] traNP se KER अत्र पद (२४) "कर्मप्रकृतिबन्ध" परिसमाप्तम् अथ पद (२५) “कर्मवेद" आरब्धम् ~991~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy