________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२४], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२९९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२९९]
प्रज्ञापनाया:मलयवृत्ती.
॥४९॥
दीप अनुक्रम [५४६]
मणूसे जहा जीये' इति । उक्त एकत्वेन दण्डकः, सम्प्रति बहुत्वेनाह-'जीवा णं भंते' इत्यादि, इह जीवाः सप्तवि- २४कर्मबधबन्धकाः अष्टविधवन्धकाश्च सदैव बहुत्वेन लभ्यन्ते, षडूक्धिबन्धकस्तु कदाचित्सर्वथा न भवति, पण्मासान् या-1 वत् उत्कर्षतस्तदन्तरस्य प्रतिपादनात् , यदापि लभ्यते तदापि जघन्यपदे एको द्वौ वा उत्कर्षतोऽष्टाधिकं शतं, तत्र यदैकोऽपि न लभ्यते तदा प्रथमो भगः, यदा त्वेको लभ्यते तदा द्वितीयो, बहूनां लाभे तु तृतीय इति, नैरयिकाः पड्विधबन्धका न भवन्ति अष्टविधवन्धका अपि कादाचित्काः, तत्र यदेकोऽप्यष्टविधवन्धको न लभ्यते तदा सर्वेऽपि तावद् भवेयुः सप्तविधबन्धका इति प्रथमो भगः, यदा त्वेकोऽष्टविधबन्धकस्तदा द्वितीयो यदा तु बहव|स्तदा तृतीय इति, एतदेव भजत्रिकं दशखपि भवनपतिषु भावनीयं, पृथिव्यादिषु पञ्चस सप्तविधबन्धका अपि अष्ट-IN विधवन्धका अपीत्येक एव मङ्गोऽष्टविघबन्धकानामपि सदैव तेषु बहुत्वेन लभ्यमानत्वात् , द्वित्रिचतुरिन्द्रियतिर्यक-IN पञ्चेन्द्रियसूत्रेषु भङ्गत्रिकं नैरयिकवत् , मनुष्यसूत्रे भङ्गनवकमष्टविधवन्धकस्य षड्डिधवन्धकस्य च कदाचित् सर्वथाप्यभावात् , तत्राष्टविधषविधवन्धकाभावे सर्वेऽपि तावद् भवेयुः सप्तविधबन्धका इति प्रथमो भङ्गः, सप्तविधबन्धकानां सदैव बहुत्वेन प्राप्यमाणत्वात् , एकाष्टविधवन्धकभावे द्वितीयः सप्तविधवन्धकाश्चाष्टविधबन्धकश्च, बद्दष्टविधबंधक-N ॥४९॥ भावे तृतीयः सप्तविधबन्धकाश्चाष्टविधबंधकाश्च, एवमेवाष्टविधवन्धकाभावे षइविधवन्धकपदेनाप्येकत्वबहुत्वाभ्यां द्वौ भङ्गाविति द्विकसंयोगे चत्वारो भङ्गाः, त्रिकसंयोगेऽप्यष्टविधबन्धकषविधवन्धकपदयोः प्रत्येकमेकवचनबहुवचना
~990~