SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२९९ ] दीप अनुक्रम [५४६] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-] दारं [-] मूलं [ २९९] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२४], मुनि दीपरत्नसागरेण संकलित.. व्वपि पदेषु भावनीयं, संप्रति किं कर्म बशन् कानि कर्माणि बनातीति भन्थसम्बन्धं चिचिन्तयिषुः प्रथमतो ज्ञानावरणीयेन सह सम्बन्धं चिन्तयति- 'जीवे णं भंते ! णाणावरणियं कम्मं बंधमाणे कर कम्मपगडीओ बंध' इत्यादि सुगमं, नवरं सप्तविधबन्धक आयुर्वन्धकाभावकाले अष्टविधबन्धक आनुरपि बञ्जन् पथिकन्धको मोहा युर्वन्धाभावे, स च सूक्ष्मसम्परायः उक्तं च-- "सत्तविहबंधना होंति पाणिणो आउवज्जगाणं तु । तह मुहुमसंपराया छविहर्षधा विणिदिट्ठा ॥ १ ॥ मोहाउयवज्जाणं पवडीणं ते उ बंधना मणिवा ॥" [ सप्तविधयन्धका भवन्ति प्राणिन आयुर्वर्जानाम् । तथा सूक्ष्मसंपरायाः षडिधबन्धा विनिर्दिष्टाः ॥ १ ॥ मोहायुर्वर्णानां प्रकृतीनां ते तु बन्धका भणिताः ] इति, एकविधबन्धकस्तु न लभ्यते, एकविधबन्धका हि उपशान्तकषायादयः, तथा चोक्तम्- 'उघसंतखीयमोहा केवलिणो एगविहनंधा । ते पुणदुसमयद्विहयस्स बंधका न उण संपरायस्स ॥" [ उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः । ते पुनर्द्विसमयस्थितिकस्य बन्धका न पुनः संपरायस्य ]न चोपशान्तकपायादयो ज्ञानावरणीयं कर्म बभन्ति तद्वन्धस्य सूक्ष्मसम्परायचरमसमय एव व्यवच्छेदात्, किन्तु केवलं सातावेदनीयमिति ॥ एतदेव नैरयिकादिदण्डकक्रमेण चिन्तयति- 'नेरहए णं मंते' इत्यादि, इह मनुष्यवर्जेषु शेषेषु पदेषु सर्वेष्वपि द्वावेव भङ्गको द्रष्टव्यो सप्तविधबन्धको वा अष्टविधबन्धको वा इति, न तु तृतीयः षड्विधबन्धक इति, तेषु सूक्ष्मसम्परायगुणस्थानासम्भवात्, मनुष्यपदेषु त्रयोऽपि वक्तव्याः, तत्र सूक्ष्मसम्परायत्वसम्भवात् तथा चाह- 'एवं जाव बेमाणिए, नवरं For Pale Only ~989~ nirary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy