________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], -------------- दारं [-], --------------- मूलं [२९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रज्ञापनायाः मलयवृत्ती.
प्रत सूत्रांक [२९७]]
॥४८९॥
रामशरीरिणश्च निरुपक्रमायुष एव, शेपास्तु सोपक्रमा अपि निरुपक्रमा अपि, उक्तं च-"देवाँ नेरइया वा असंखवा- २३कर्मप्र
साउया य तिरिमणुया । उत्तमपुरिसा य तहा चरमसरीरा य निरुवकमा ॥१॥ सेसा संसारत्था भइया सोवमा व कृतिपदं इयर वा। सोवक्कमनिरुवकमभेओ भणिओ समासेणं ॥२॥"देवा नैरयिका वा असंख्यवर्पायुष्काश्च नरतियश्चः। उत्तमपुरुषाच तथा चरमशरीराश्च निरुपक्रमाः॥१॥ शेषाः संसारस्था भक्ताः सोपक्रमा वेतरे वा । सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥२॥] तत्र देवा नैरयिका असङ्लेयवर्षायुपस्तिर्यग्मनुष्याश्च पण्मासावशेषायुपः पारम| विकायुर्वन्धका एव, ये पुनतिर्यग्मनुष्याः संख्येयवर्षायुषोऽपि निरुपक्रमायुपस्ते नियमात्रिभागावशेषायुषः परभवायुर्वन्ति, ये तु सो पक्रमायुषस्ते स्यात्रिभागावशेषायुषविभागत्रिभागावशेषायुषो यावदसङ्केप्याद्धाप्रविष्टा इति, तत आह-जेणं जीवे' इत्यादि, यो णमिति वाक्यालङ्कारे जीवोऽसक्षेप्याद्धाप्रविष्टः त्रिभागादिना प्रकारेण या सङ्केतुं न शक्यते सा असङ्केप्या सा चासौ अद्धा च असङ्केप्याद्धा तां प्रविष्टः असोप्याद्धाप्रविष्टः, अत आह-से तस्यासक्षेप्यादाप्रविष्टस्य जीवस्यायुः सर्वनिरुद्धं उपक्रमहेतुभिरतिसकिसीकृतं, आयुर्वन्धनिवर्तनमात्र एव कालः तस्यास्ति न परतो जीवनकाल इति भावः, एतदेव स्पष्टतरमाह-ससे सबमहंतीए आउयबंधद्धाए' इह सर्वमहती ४८९॥ आयुन्धाद्धा अष्टाकर्षप्रमाणा तस्याः शेषः-एकाकर्षप्रमाणा तावन्मात्रं सर्वनिरुद्धं तस्यायुवेत्तेते इति भावः, ततो-1॥ सोप्यादाप्रविष्टः, स इत्थंभूतः तस्या-आयुर्वन्धाद्धायाश्चरमकालसमये-चरमकालावसरे एकाकर्षप्रमाणे, इह
दीप
अनुक्रम [५४४]
~ 982 ~