________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], -------------- दारं [-], --------------- मूलं [२९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२९७]]
चरमसमयकालग्रहणेन न परमनिरुद्धः समयः परिगृह्यते किन्तु यथोक्तरूपः कालस्ततो हीनेन कालेनायुबन्धस्यास-II म्भवात् , यत उक्तं प्राक व्युत्क्रान्तिपदे “जीवा णं भंते ! ठिइनामनिहत्ताउयं कहहिं आगरिसेहिं पकरेइ ?, गोना जह एकेणं उक्कोसेणं अहहिं आगरिसेहि' इति, एकेन चाकर्षणायुनिवर्त्तयति सर्वजघन्यं, यत आह-'सघजहनियमिति, सर्वजघन्या-सर्वलक्ष्यी स्थितिमिति गम्यते, निवर्तयति वनातीति भावः, किंविशिष्टामित्याह'पर्यासापर्याप्तिका' शरीरेन्द्रियपर्याप्तिनिर्वर्तनोच्छासपर्यायनिवर्तनसमर्थी, कथमेतत् अबसेयं यत्सर्वजघन्यामपि स्थिति निर्वर्तयति जीयः शरीरेन्द्रियपर्यासिनिर्वर्तनसमाँ न ततो हीनतरां इति चेत्, उच्यते, युक्तिवशातू, तपाहि-ह सर्व एव देहिनः परभवायुपवा म्रियन्ते नान्यथा, परभवायुषश्च पन्ध औदारिके क्रिये आहारके या योगे वर्तमानस्य न कार्मणे औदारिकादिमिश्रे वा, तथा चाह मूलटीकाकार:-"जेणोरालियाईणं तिण्हं सरीराणं कायजोगे वट्टमाणो आउयबंधगो, न कम्मए ओरालियाइमिस्से वा” इति, औदारिकादिकाययोगश्च विशिष्टो भवति शरीरे न्द्रियपर्याप्त्या, न केवल शरीरपर्याच्या पर्याप्तस्य, तत एतत्सिद्धं शरीरपर्याप्त्या इन्द्रियपर्यात्या च पर्याप्तस्य
मरणं नान्यथेति, सर्वजघन्यामपि स्थिति नियति शरीरेन्द्रियपर्याप्तिनिवर्तनसमर्थो न ततोऽपि हीनतरामिति, II एस णं गोयमे त्याघुपसंहारवाक्यम् । तदेवमुक्तो जघन्यस्थितिबन्धकः, सम्प्रत्युत्कृष्टस्थितिबन्धके पृच्छति
उकोसकालद्वितीयं णं भंते ! णाणावरणिज्ज किं नेरइओ बंधति विरिक्खजोणिओ बंधइ तिरिक्खजोगिणी बंधद मणुस्सो
दीप
अनुक्रम [५४४]
~ 983~