SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], --------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [२९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: मज्ञापना २३कर्मप्रकृतिपर्द मल. यवृत्ती. प्रत सूत्रांक [२९६] I૪૮૮ दीप कारः । क्रमेण विकलासंजिनाम् । ततः एतमुसारेण सूत्रं खयं भिगमनीयं सुगमत्मात् नवरं 'सागरोक्मयाणवीसा- ए तिणि सत्तभागा पलिजोवमस्स असंखेजाभागेणं ऊणगा' इति, अत्रेयं गणितभाषमा-पञ्चविंशतः सागरोपमा- णां ससमिर्मागे हियमाणे यल्लभ्यते तत्रिगुणीकृत्य पस्योषमासयभामहीनं क्रियते इति, एवं सर्चत्रापि यथायो गणितभाषना कर्तव्या । संज्ञिपश्चेन्द्रियषम्धकसूत्रेशनावरणीयादिकर्मणां जघन्यतः स्थितिबन्धोऽन्तरादिपरिमाराणाक्षपकस खखबन्धचरमसमये प्रतिपत्तन्या, निद्रापञ्चकासातवेदनीयमिथ्यात्वकषायद्वादशकादीनां तु धावादीकबन्ध इति तेषां जघन्यतोऽप्यन्तासागरोपमकोटीकोटीप्रमाणः उत्कृष्टो मिथ्यारष्टेः सर्वसक्लिष्टस्य, नई तिर्थग्मनुष्यदेवायुषां स्वस्थवन्याव्यतिषिखुखेति । इह संज्ञिपञ्चेन्द्रियसूत्रे झानावरणीयादिकर्मणां जघन्यस्थितिषन्धोऽन्तर्मुद दिपरिमाण उक्तः स कस्मिन् स्वामिनि लभ्यते इति जिज्ञासुः पृच्छतिनामावणिजस्स पं मंते ! कम्मस्स जहण्णाद्वितीबंधए के०१, गो० अण्णयरे सुहुमसंपरायते उवसामए वा खवगे वा एस गोणाणावरणिज्जस्स कम्मस्स जहमठितीपंचते, साहरिते अजहणे, एवं एएणं अभिलाषेणं मोहाउपपज्जाणं सेप्तकम्माणं माणितवं, मोहणिजस्स ण मंते । कम्मरस अहमठितीबंधते के,गो० अगषरे वादरसंपराए उक्सामए का खवए वा एस णे मो. मोहणिज्जस्स कम्मस्स जहण्याठितीबंधते, तहतिरिने अजहण्णे, आउयस्स भंते ! कम्मरस जहष्णठितीबंधते के०१, गो.जेणं जीवे असंखेप्पशापविष्टे सबमिरुधे से आउने, सेसे सबमहतीए आयवसापा अनुक्रम [५४३] ॥४८॥ ~ 980~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy