SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], -------------- दारं [-], --------------- मूलं [२९६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२९६] कोडीओ, पुरिसवेदणिजस्स ज. अह संवच्छराई उ० दस सागरोवमकोडाकोडीओ दस य वाससताई अबाहा, जसोकिचिणामाए उचागोत्तस्स एवं चेव, नवरं जह• अह मुहुत्ता, अंतराइयस्स जहा गाणावरणिजस्स, सेसएसु सबेसु ठाणेसु. संघयणेमु संठाणेसु वण्णेसु गंधेसु य जह० अंतोसागरोबमकोडाकोडीओ उक्को जा जस्स ओहिया ठिती भणिता तं बंधति, णवरं इमं नाणतं अबाहा अबाहणिया ण बुचति, एवं आणुपुबीते सबेसि, जाव अंतरायस्स ताब भाणितवं (सूत्र २९६) 'बेइंदिया णं भंते ! जीवा' इत्यादि, अत्रेयं परिभाषा-यस्य २ कर्मणो या या स्थितिरुत्कृष्टा प्रागभिहिता | तस्याः तस्याः मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हते यलभ्यते तत्पञ्चविंशत्या गुण्यते गुणितं च सत् यावद्भवति तावत्पल्योपमासङ्घवेयभागहीन द्वीन्द्रियाणां बन्धकानां जघन्यस्थितिपरिमाणं तदेव परिपूर्णमुत्कृष्ट स्थितिपरिमाणं, तद्यथा-ज्ञानावरणपश्चकदर्शनावरणनवकासातवेदनीयान्तरायपश्चकानां त्रयः सागरोपमस्य॥ सप्तभागाः पञ्चविंशत्या गुणिताः, वस्तुवृत्त्या पञ्चविंशतः सागरोपमाणां त्रयः सप्तभागाः पल्योपमासययभागहीना जघन्यस्थितिबन्धपरिमाणं, त एव परिपूर्णा उत्कृष्टमित्यादि। त्रीन्द्रियवन्धचिन्तायां तदेव भागलग्धं पञ्चाशता गुण्यते चतुरिन्द्रियबन्धचिन्तायां शतेन असंज्ञिपञ्चेन्द्रियचिन्तायां सहस्रेण, आह च कर्मप्रकृतिसङ्ग्रहणिकार:-"पण-1 वीसा पन्नासा सयं सहस्सं च गुणकारो। कमसो विगलअसनीण"मिति [पञ्चविंशतिः पञ्चाशत् शतं सहस्रं च गुण-16) cिecaci दीप अनुक्रम [५४३] Nirajastaram.org ~979~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy