SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२९६] दीप अनुक्रम [५४३] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], उद्देशक: [२], मूलं [ २९६ ] ...आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः पदं [२३], मुनि दीपरत्नसागरेण संकलित.. Education Internationa पलितोवमस्सा संखेञ्जतिभागेणं ऊणयं उ० तं चैव पडिपुष्णं बंघंति, तिरिक्खजोणियाउयस्स जह० अंतो० उको० पुद्दकोर्डि सोलसेहिं राईदियतिभागेण य अहियं बंधंति, एवं मणुस्साउयस्सवि, सेसं जहा मेहंदियाणं जाव अंतराइयस्स । चाउरिंदिया णं भंते! जीवा णाणावरणिअस्स किं बंधेति १, गो० ! जह० सागरोवमसयस्स तिष्णि सत्तभागे पलितोत्रम - स्स असंखेजतिभागेणं ऊणए उको० ते चैव परिपुण्णे बंधंति, एवं जस्स जति भागा तस्स सागरोवमसतेण सह भागिता, तिरिक्खजोणियाउयस्स कम्मस्स जह० अंतो० उ० पुडकोडिं दोहिं मासेहिं अहियं, एवं मणुस्साउयस्सवि, सेसं जहा बेइंदियाणं, णवरं मिच्छत्तवेदणिअस्स जह० सागरोवमसतं पलितोक्मस्स असंखेअतिभागेणं ऊणयं उ० तं चैव परिपूण्णं बंधति, सेसं जहा बेइंदियाणं जाव अंतराइयस्स । असण्णी णं भंते! जीवा पंचिंदिया णाणावरणिज्जस्स कम्मस्स किं बंधति १, गो० जह० सागरोवमसहस्सस्स तिष्णि सत्तभागे पलितोवमस्मासंखेजति भागेणं ऊणए उको० ते चैव पडिपुण्णे, एवं सो चेव गमो जहा बेइंदियाणं, णवरं सागरोवमसहस्सेण समं भाणित जस्स जति भागति, मिच्छत्तवेदणिजस्स जह० सागरोवमसहस्सं पलितोवमासंखेअतिभागेणं ऊणयं उ० तं चैव पडिपुण्णं, नेरइयाउयस्स जह० दस वाससहस्साई अंतोमुडुत्तमम्भहियाई उकोसेणं पलितोवमस्स असंखेजतिभागं पुत्रकोडितिभागन्भहियं बंधंति, एवं तिरिखजोणियाउयस्सवि, णवरं जह० अंतो०, मणुयाउयस्सवि देवाउयस्स जहा नेरइयाउयस्स, असण्णी णं भंते! जीवा पंचिदियनिरयगतिनामाए कम्मस्स किं बंधंति ?, गो० जह० सागरोवमसहस्सस्स दो सत्तभागे पलितोवमस्स असंखेज्जतिभागेणं ऊणया उको० ते चैव पडिपुण्णे, एवं तिरियगतितेवि, मणुयगतिनामाएवि एवं चैव, णवरं जह० सागरो For Partise Only ~977 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy