________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], --------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [२९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२९५]
प्रज्ञापना
या: मलयवृत्ती. ॥४८॥
M स्थितिःसू.
दीप
न्यते इत्येकेन्द्रिया द्वाविंशतिर्वर्षसहस्रप्रमाणायुषः खायुषश्च त्रिभागावशेषे परभवायुर्वघ्नन्तः परिगृह्यन्ते इति सप्त-18|२३कर्मचवर्षसहस्राणि वर्षसहस्रत्रिभागोत्तराण्यधिकानि लभ्यन्ते, ततो भवति तिर्यगायुमनुष्यायुश्चिन्तायां सूत्रोक्तं न्धपदेदीपरिमाणमिति । उक्तमेकेन्द्रियबन्धकानधिकृत्य जघन्यत उत्कर्षतच स्थितिपरिमाणं, सम्प्रति द्वीन्द्रियानधिकृत्य। न्द्रियादीतमभिषित्सुराह
नां कर्मबेइंदिया णं भंते ! जीवा गाणावरणिजस्स कम्मस्स किं बंधति ?, गो.! जह० सागरोवमपणवीसाते तिणि सत्तभागा
२९५ पलितोवमस्स असं ऊणया उ० ते चेव पडिपुण्णे बंधति, एवं निदापंचगस्सवि, एवं जहा एगिदियाणं भणितं तहा बेइंदियाणवि भाणितई, नवरं सागरोवमपणवीसाए सह भाणितबा पलितोवमस्स असंखेजतिभागेणं ऊणा सेसा (उ०) तं चेव पडिपुणं बंधति, जत्थ एगिदिया न बंधंति तत्थ एतेविन बंधति, बेइंदिया णं भंते ! जीवा मिच्छत्तवेयणिजस्स किं बंधंति , गो01, जह. सागरोवमपणुवीसं पलिओवमस्स असंखेजइभागेण ऊणय उक्कोसेणं तं चेव पडिपुण्णं बंधंति, तिरिक्खजोणियाउयस्स जह० अंतो० उको पुषकोडिं उहि वासेहिं अहियं बंधंति, एवं मणुयाउयस्सवि, सेसं जहा एगिदियाणं जाव अंतराइयस्स । तेइंदिया णे भंते ! जीवा णाणावरणिजस्स किं बंधति !, गो! जह. सागरोवमपण्णासाए तिण्णि सत्त- HT४८६॥ भागा पलितोवमस्स असंखेजहभागेणं ऊणया उ० ते चेव पडिपुण्णे बंधंति, एवं जस्स जतिभागा ते तस्स सागरोवमपण्णासाए सह भाणितबा, तेइंदिया णं भंते ! मिच्छत्तवेदणिजस्स कम्मरस किंबंधति, गो01 ज० सागरोवमपण्णासं
अनुक्रम [५४२]
~976~