________________
आगम
(१५)
प्रत
सूत्रांक [२९५ ]
दीप
अनुक्रम [५४२]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
उद्देशक: [२], दारं [-], मूलं [ २९५ ] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [२३],
मुनि दीपरत्नसागरेण संकलित..
Education International
ते चैव पडिपुणे बंधंति, एवं जाव कोहसंजलणाएव जाव लोभसंजलणाएवि, इत्थवेदस्स जहा सातावेदणिअस्स, एगिंदिया पुरिसवेदस्स कम्मरस जह० सागरोवमस्स एवं सत्तभागं पलितोवमस्स असंखेजतिभागेणं ऊणयं उक्को० तं चैव परिपुष्णं बंधंति, एगिंदिया नपुंसगवेदस्स कम्मस्स जह० सागरोवमस्स दो सत्तभागे पलितोवमस्स असंखेजतिभागेणं ऊगए उपो० ते चेन परिपुष्णं बंधंति, हासरतीते जहा पुरिसवेदस्स, अरतिभयसोगदुगुंछाए [उको० ते चैव पडिपुण्णे बंधंति, हासरतीते जहा पुरिसवेदस्स अरतिभयसोगदुर्गुछाए ] जहा नपुंसगवेयस्स, नेरइयाऊ देवाऊ य निरयगतिनाम देवगतिनाम वे उदियसरी रनाम आहारगसरीरनाम नेरइयाणुपुविनाम देवाणुपुच्विनाम तित्थगरणाम एताणि पदाणि ण बंधंति, तिरिक्खजोणियाउयस्स जह० अंतो० उकोसेणं पुढकोडी सत्तहिं वाससहस्सेहिं वाससहस्सतिभागेण य अहियं बंधंति, एवं मणुस्ताउस्सवि, तिरियगतिनामाए जहा नपुंसगवेदस्स, मणुयगतिनामाए जहा सातावेदणिज्जस्स, एर्गिदियनामाए पचिदियजातिनामाए य जहा नपुंसगवेदस्स, बेईदियतेईदियजातिनामाए पुच्छा, जह० सागरोवमस्स नव पणतीसतिभागे पलितो मस्स असंखेजतिभागेणं ऊणए उको० ते चेत्र पडिपुष्णे बंधंति, चउरिदियनामाएवि जह० सागरोवमस्स णव पणतीसतिभागे पलितोवमस्स असंखेजतिभागेणं ऊगए उ० ते चैव पडिपुण्णे बंधन्ति, एवं जत्थस्थि जहण्णगं दो सत्तभागा तिनि वा चत्तारि या सत्तभागा अट्ठावीसतिभागा भवति, तत्थ णं जहण्णेणं ते चेव पलितोत्रमस्स असंखेजतिभागेणं ऊणगा भाणितवा, उ० ते चैव पडिपुण्णे बंधंति, तत्थ णं जहणेणं एगो वा दिवो वा सत्तभागो तत्थ जह० तं चैत्र भाणित उ० तं चैव पडिपुण्णं बंधंति, जसोकितिउच्चागोताणं ज० सागरोवमस्स एवं सत्तभागं पलितोत्रमस्स
For Pernal Use On
-------------
~973~