________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], --------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [२९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
प्रज्ञापनायामलयवृत्ती.
णां कर्म
सूत्रांक [२९४]
॥४८४॥
२३ कर्मचनिकाइय तित्थं तिरियभवे तं निसेहियं संतं । इयरंमि नत्थि दोसो उच्चट्टणवणासज्झे ॥१॥" [यदिह निकाचितं
न्धपदे एतीर्थनाम तिर्यगभवे तन्निषिद्धं सत्तायाम् । इतरस्मिन् नास्ति दोषः उद्वर्तनापवर्तनासाध्ये ॥१॥] इति, गोत्रान्तरा-1|| यसूत्राणि सुप्रतीतानि, नवरं 'अंतराइयस्स णं पुच्छा' इति, पञ्चप्रकारस्थापीति वाक्यशेषः, निर्वचनमपि पञ्चप्रकारस्यापि द्रष्टव्यं । तदेवमुक्तं जघन्यत उत्कर्षतश्च सामान्यतः सर्वासां प्रकृतीनां स्थितिपरिमाणं, साम्प्रतमेकेन्द्रियान-18 स्थितिःसू. |धिकृत्य तासां तदभिधित्सुराह
२९५ एगिदिया णं भंते ! जीवा णाणावरणिअस्स कम्मस्स किं बंधति ?, गो!जह सागरोवमस्स तिण्णि सत्तभागा पलितोवमस्स असंखेजहभागेणं ऊणया उक्कोसेणं ते चेव पडिपुण्णे बंधति, एवं निद्दापंचगस्सवि, देसणचउकस्सवि, एगिदिया णं भंते ! सातावेदणिज्जस्स कम्मस्स किं बंधति, गो!ज. सागरोवमदिवढं सत्तभागं पलिओवमस्स असंखेअतिभागेणं ऊणयं उतं चेव पडिपुणं बंधति, असायवेयणिजस्स जहा णाणावरणिजस्स, एगिदिया णं भंते जीवा सम्मत्तवेयणिजस्स कम्मरस किंबंधति ?,
गोत्थि किंचि बंधति, एगिदिया णं भंते! जीवा मिच्छत्तवेदणिजस्स कम्मस्स ला॥४८४॥ किंबंधति , गो!ज. सागरोवमं पलितोवमस्स असंखेअतिभागेणं ऊणं उ० चेव पडिपुष्णं बंधति, एगिदिया णं भंते ! जीवा सम्मामिच्छत्तवेयणिज्जस्स किं बंधंति , गो.! णत्थि किंचि बन्धंति, एगिदिया णं भंते, जीवा कसायवारसगस्स किंबंधति, गोयमा ! जह० सागरोवमस्स चत्तारि सत्तभागे पलितोवमस्स असंखेजतिभागेणं ऊणते उ०
दीप
अनुक्रम [५४१]
JMEauratani
~972 ~