SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२९५] दीप अनुक्रम [५४२ ] प्रज्ञापनायाः मल य० वृत्ती. ॥४८५ ॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) मूलं [ २९५] उद्देशक: [२], दारं [-], ..आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२३], मुनि दीपरत्नसागरेण संकलित.. असं० ऊणं उ० तं चेव पडिपुण्णं बंधंति, अंतराइयस्स णं भंते । पुच्छा, गो० ! जहा णाणावरणिजं उ० ते चैव पडिपुणे बंधेति । (सूत्रं २९५ ) 'एििन्दया णं भंते ! जीवा णं नाणावरणिजस्स कम्मस्स किं बंधंति ?' इत्यादि, अत्रेयं परिभाषा - यस्य यस्य कर्मणो या या उत्कृष्टा स्थितिः प्रागभिहिता तस्याः २ मिथ्यात्वस्थित्या सप्ततिसागरो कोटी कोटीप्रमाणया भागे हते यलभ्यते तत्पल्योपमास येयभागहीनं जघन्या स्थितिः, सैव पल्योपमा सङ्घयेयभागसहिता उत्कृष्टेति एतत्परिभाव्य सकलमप्येकेन्द्रियगतं सूत्रं स्वयं परिमावनीयं, तथापि विनेयजनानुग्रहाय किञ्चिल्लिख्यते- ज्ञानावरणपञ्चकदर्शनावरनवकासात वेदनीयान्तरायपञ्चकानां जघन्यत एकेन्द्रियाणां स्थितिबन्धस्त्रयः सागरोपमस्य सप्तभागाः पल्योपमासयेयभागहीनाः, उत्कृष्टतस्त एव परिपूर्णास्त्रयः सागरोपमस्य सप्तभागाः, सातवेदनीयस्त्री वेदमनुष्यगतिमनुष्यानुपूर्षीणां जघन्यतः सार्द्धः सागरोपमस्य सप्तभागः पल्योपमा सङ्ख्येयभागहीनः, उत्कर्षतस्तु स एव सार्द्धः सप्तभागः परिपूर्णः, मिध्यात्वस्य जघन्यत एकं सागरोपमं पल्योपमासङ्ख्येव भागहीन मुत्कर्षतः तदेव परिपूर्ण, सम्यक्त्ववेदनीयस्य सम्यग्मिथ्यात्ववेदनीयस्य च न किञ्चिदपि वनन्ति न किञ्चिदपि वेद्यमानतयाऽऽत्मप्रदेशैः सम्बन्धयन्तीति भावः, एकेन्द्रियाणां सम्यक्त्ववेदमीयस्य सम्यग्मिथ्यात्ववेदनस्य चासम्भवात्, यस्तु साक्षाद्वन्धः स सम्यक्त्वसम्यग्मिथ्यात्वयोर्न घटत एवेति प्रागेवाभिहितं कषायषोडशकस्य जघन्यतश्चत्वारः सागरोपमस्य सप्तभागाः फ्ल्यो For Parts Only ------------- ~974~ २३ कर्मव न्धपदे ए केन्द्रियाणां कर्मस्थितिः सू. २९५ ॥४८५ ॥ ra
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy