SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], --------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [२९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: मज्ञापनाया: मलयवृत्ती. प्रत सूत्रांक [२९४] ॥४८॥ नेणं सागरावमस्स पंच अट्ठावीसहभागा पलिओवमस्स असंखेजहभागेण ऊणगा' इति, हारिद्रवर्णनानो हि साा|२३कर्मवद्वादशसागरोपमकोटीकोटयः, तथा चोक्तमन्यत्रापि-"सुकिलसुरभिमहुराण दस उ तहा सुभगउपहफासाणं ।। महापरफासान्धपदे कअट्ठाइजपवुही अंबिलहालिद्दपुवाणं ॥१॥" [ शुक्लसुरभिमधुराणां दशैव तथा सुभगोष्णस्पर्शयोः सार्धद्बयप्रय | मस्थितिः द्धिरम्लहारिद्रपूर्वाणाम् ॥१॥] तासां मिथ्यात्वस्थित्या सप्सतिसागरोपमकोटीकोटीप्रमाणया भागो हियते, तत्र सू. २९४ शून्येन शन्यस्य पातनात्तेन उपरितनो राशिः सांश इति सामस्त्येन चतुर्भागकरणार्थ चतुर्भिर्गुण्यते जाताः पञ्चाशत्, | अधस्तनोऽपि सप्ततिलक्षणच्छेदराशिचतुर्मिर्गुण्यते जाते द्वे शते अशीत्यधिके, ततो भूयोऽपि शून्यं शन्येन पातनाल|ब्धाः पञ्च अष्टाविंशतिभागाः | ते पल्योपमासङ्ख्येयभागहीनाः क्रियन्ते, आगतं सूत्रोक्तं परिमाणं, अनेनैव |गणितक्रमेण लोहितवर्णनानो जघन्यस्थिती पट अष्टाविंशतिभागाः पल्योपमासङ्घयेयभागहीनाः, उत्कर्षतस्तस्य स्थितेः पञ्चदशसागरोपमकोटीकोटीप्रमाणत्वात् , नीलवर्णनानः ससाष्टाविंशतिभागाः पल्योपमासवेयभागहीनाः, |उत्कर्षतस्तस्य स्थितेः सार्द्धसप्तदशसागरोपमकोटीकोटीप्रमाणत्वात् , 'कालवण्णनामाए जहा सेवटुसंघयणस्से'ति | सेवात्तेसंहननस्येव जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासङ्ख्येयभागहीनी उत्कर्षतो विंशतिसागरोपमको- ४८२॥ टीकोटयः कृष्णवर्णनानोऽपि वक्तव्या इति भावः, सुरभिगन्धनानः शुक्लवर्णनाम इव, 'सुकिलसुरभिमहुराण दस उ' इति वचनात् , दुरभिगम्धनानो यथा सेवार्तसंहननस्य तथानन्तरमेवोक्तमिति न पुनरुच्यते, 'रसाणं महुरादीणं दीप अनुक्रम [५४१] ~968~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy