SearchBrowseAboutContactDonate
Page Preview
Page 970
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२९४] दीप अनुक्रम [५४१] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [२], दारं [-], मूलं [२९४] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२३], मुनि दीपरत्नसागरेण संकलित.. जहा वण्णाणं भणियं तहा परिवाडीए भाणियच' मिति, रसानां मधुरादीनां परिपाट्या - क्रमेण तथा वक्तव्यं यथा वर्णानामुक्तं तथैवं- मधुररसनाम्नो जघन्या स्थितिरेकः सागरोपमस्य सप्तभागः पत्योपमा सङ्ख्येयभागहीनः, | उत्कर्षतो दश सागरोपमकोटीकोटयी दश वर्षशतान्यवाधा, अवाधारहिता कर्मस्थितिः कर्मदलिकनिषेकः, अम्लरसनाम्नो जघन्यतः पञ्च सागरोपमस्याष्टाविंशतिभागाः पल्योपमासङ्ख्येय भागहीनाः, उत्कर्षतोऽर्द्धत्रयोदशसागरोपमको- १४ टीकोटयो अर्द्धत्रयोदश शतान्यवाधा, कषायरसनाम्नो जघन्यतः षट्र अष्टाविंशतिभागाः सागरोपमस्य पल्योपमासङ्घयेयभागोनाः, उत्कर्षतः पञ्चदश सागरोपमकोटीकोटयः, पञ्चदश वर्षशतान्यवाधा, कटुकरसनाम्रो जघन्यतः सागरोपमस्य सप्ताष्टाविंशतिभागाः पल्योपमा सङ्ख्येयभागहीनाः, उत्कर्षतः सार्द्धससदश सागरोपमकोटी कोटयः सार्द्धससदश शतान्यबाधा, तिक्तरसनानो जघन्यतः सागरोपमस्य द्वौ सप्तभागौ पल्योपमासङ्ख्येयभागहीनी, उत्कर्षतो विंशतिः सागरोपमकोटीकोटयो विंशतिर्वर्षशतान्यवाधा अबाधाकालहीना च कर्मस्थितिः कर्मदलिकनिषेक इति, स्पर्शा द्विविधाः, तद्यथा- प्रशस्ता अप्रशस्ताश्च तत्र प्रशस्ता मृदुल पुस्त्रिग्धोष्णरूपाः अप्रशस्ताः कर्कशगुरुरुक्षशीत रूपाः, प्रशस्तानां जघन्यतः स्थितिरेकः सागरोपमस्य सप्तभागः पत्योपमासङ्ख्येयभागहीनः, उत्कर्षतो दश सागरोपमकोटीकोटयो दश वर्षशतान्यवाधा अबाधाकालहीना कर्मस्थितिः कर्मदलिक निषेकः, अप्रशस्तानां जघन्यतो द्वौ सागरोपमस्य | सप्तभागौ पल्योपमासत्येय भागहीनौ उत्कर्षतो विंशतिः सागरोपमकोटीकोटयो विंशतिर्वर्षशतान्यवाधां अबाधा For Parts Only ------------- ~969~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy