SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], --------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [२९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२९४] णनामाए जहाहनामाए इति, वर्षभनाराचसंहनननाम्रो यथा प्राक्रतिनासो मोहनीयस्थोक्तं तथा वक्तव्यं, तद्यथाIST'वइरोसभनारायसंघयणनामाए भंते ! कम्मस्स केवइयं कालं ठिती पं०१, गो० जहरू एकं सत्तभागं पलिओवमस्स असंखेजहभागेण ऊणं, उक्को दस सागरोवमकोडाकोडीओ' इति, ऋषभनाराचसूत्रे 'सागरोवमस्स छप्पण्णतीसभागा पलिओवमस्स असंखिजइभागेण ऊणगा' इति, ऋषभनाराचसंहननस धुत्कृष्टा स्थिति दश सागरोपमकोटीकोटयः, तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागो हियते, तत्र भागहारासम्भवात् शून्य शून्येन पातयित्वा छेद्यच्छेदकराश्योर?नापवर्तनालब्धाः सागरोपमस्य षट् पञ्चत्रिंशभागाः, तेपल्योपमासङ्ख्येयभागहीनाः क्रियन्ते, एवं नाराचसंहनननासो जघन्यस्थितिचिन्तायां सप्त पञ्चत्रिंशद्भागाः|पल्योपमासयभा-11 गहीनाः, उत्कृष्टस्थितेश्चतुर्दशसागरोपमकोटीकोटीप्रमाणत्वात् , अर्द्धनाराचसंहनननामः अष्टौ पञ्चत्रिंशद्भागाः६। पल्योपमासयभागोनाः, उत्कृष्टस्थितेः पोडशसागरोपमकोटीकोटीप्रमाणत्वात् , कीलिकासंहनननानो नव पञ्चत्रिशहागाः | पल्योपमासयेयभागहीनाः, उत्कृष्टस्थितेरष्टादशसागरोपमकोटीकोष्टीप्रमाणत्वात् परिभावनीयाः, सेवार्तसंहननसूत्रं तु सुगम, यथा संहननषष्टकस्य स्थितिपरिमाणमुक्तं तेनैव क्रमेण संस्थानयटकस्यापि वक्तव्यं, तथा 18 चाह-एवं जहा संघयणनामा छन्भणिया एवं संठपणा छम्माणियवा' उक्तवायमर्थोऽन्यत्रापि 'संघयणे संठाणे पढमे दस उपरिमेसु दुगबुट्टीं' इति [ संहनने संस्थाने प्रथमे दश उपरितनेषु विकवृद्धिः] झरिद्रवर्णनामसूत्रे 'जह-1 2000000002020 दीप अनुक्रम [५४१] ectseisex ~967~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy