SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२९३] टीप अनुक्रम [ ५४० ] प्रज्ञापनायाः मल थ० वृत्ती. ॥४७१ ॥ “प्रज्ञापना" उपांगसूत्र- ४ (मूलं + वृत्तिः ) दारं - - पदं [२३], उद्देशकः [२] मूलं [ २९३] मुनि दीपरत्नसागरेण संकलित .......... ...आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Education Internation अ सेवार्तसंहननस्य तददारिकशरीरसंबंधमात्रमपेक्ष्य द्रष्टव्यं निर्जराणामपि चक्रवर्तिभ्योऽप्यत्यन्तमहती शक्तिः सा च प्रथमसंहननविषया इति । न चैतत्प्रथद्धिः सूत्रे शक्तिविशेषं (प) संहननमुक्त, वृत्तिकृता तु तदभिप्रायः प्रकटीकृतः, तत् किमर्थं भवद्भिः समालोचनीयमुच्यत इति वाच्यं, मंथकृद्भिस्तु "सुते सत्तिविसेसो" इत्यनेन सूत्रे शक्तिविशेषं (पः) संहननं संस्थापितं वृत्तिकारेणापि तदेवातिरडीकृतं न लौप चारिकमुक्तं, ननूपचारोऽपि सद्वस्तुन एवं क्रियते, नत्वसद्वस्तुन इति चेत्, सत्यं परम्- "अतस्मिन् तदध्यवसायः उपचारः” इति वचनात् उपचारोऽप्यसत्येव सद्वस्तुनो न तु सहस्तुनि सद्वस्तुनः । अपि च सूत्रे शक्तिविशेषः संहननं स्यात् तर्हि जीवाभिगमसूत्रे कथं देवनारका असंहननाः प्रोक्ताः तथा च तद्वन्थ:-- “सुरनेरइया छं संघयणाणं असंघयणा" इति, पुनः तत्रैव हेतुमद्भावेनोक्तं- 'नेवट्ठी नेव सिरा नेव हारू नेव संघयणमट्टी 'ति । किं च सूत्रे शक्तिविशेषः संहननं तर्हि गर्भजनरतिरश्यामपि प्रथकृदभिप्रायेण सूत्रे शक्तिविशेषः संहननमुक्तं स्यात् तथ कुत्रचिदागमे नोपलभ्यते इति एतन्न स्वमनीषिकाया विजूभितं किं तुत्पत्तिविनाशादिजीवनापूर्णभवाब्धिनिमात्सत्योद्धरणपोतायमानैः श्रीमन्मलयगिरिसूरिपादैः जीवाभिगमायुपांगवृत्तिषु तथैवोल्लेखः कृतः । सद्यश्चायम् - "अस्थिनिचयात्मकं च संहननमयोऽ-रथ्याद्यभावादसंहननानि शरीराणि इयमंत्र भावना-इह तत्त्ववृत्त्या संहननमस्थिनिचयात्मकं यत्तु प्रागेकेन्द्रियाणां सेवार्त्तसंहननमभ्यधायि तदौदारिकशरीरसंबंधमात्रमपेक्ष्यौपचारिकं देवा अपि यदन्यत्र प्रज्ञापनादौ वर्षभनाराचसंहननिनः उच्यन्ते तेऽपि गौणवृत्त्या, तथाहि इह यादृशी मनुष्यलोके चक्रवर्त्यदेर्विशिष्टवर्षभनाराचसंहनानिनः सकलशेषमनुष्यजनासाधारणी शक्तिः दो सोला बत्तीसा सबबलेणं तु संकलनिबद्ध' मित्यादिका, ततोऽप्यधिकतरा देवानां पर्वतोत्पाटनादिविषया श्रूयते न च शरीरपरिक्लेश इति तेऽपि वार्षभनाराचसंहननिनः उक्ताः, न पुनः परमार्थतस्ते संदननिनः, ततो नारकाणामस्थ्यभावात् संहननाभावः । एतेन योऽपरिणत भगक्त्सिद्धान्तसारो For Parts Only ~ 946 ~ | २३ कर्मप्रकृतिपदं ॥४७१ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy