SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], --------------- उद्देशक: [२], -------------- दारं [-], -------------- मूलं [२९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२९३] 20209080sease दीप बाबदूकः सिद्धान्तबाहुल्यमात्मनः ख्यापयन्नेवं प्रललाप "सुत्ते सत्चिविसेसो संघयणमिटिनिचों"त्ति इति सोऽपाकीर्णो द्रष्टव्यः । साक्षा। दत्रैव सूत्रेऽस्थिनिधयात्मकस्य संहननस्याभिधानात् । अस्थ्यभावे संहननप्रतिषेधात् इति (जीवाभिगमसू० ३२) एवमेव त्रैलोक्यदीपिकावृत्तावप्युहेखितं । तत्वं पुनः कलहंसा जानन्ति" || अन्न नैवं वाच्यं यदुतोपसर्जनानुपसर्जनकृत एष विशेषो यतः श्रीमद्भिरिभद्रसूरिपाच-18 रपि आवश्यकद्वत्तौ "इह चेत्थम्भूतास्थिसंचयोपमितः शक्तिविशेषः संहननमुच्यते न स्वस्थिसंचय एव, देवानामस्थिरहितानामपि प्रथमसंहननयुक्तत्वातू" इति वचनेन शक्तिविशेषरूपस्यैव तस्याङ्गीकारादिति, आदौ तावत् क एष तावचेत् गणनां विबुधेषु यो मुख्यं सूर्य ज्योतिरिङ्गणमाख्याय ज्योतिरिङ्गणमेव ज्योतिष्पतितया व्याहरेत् ।, नैव चेत् कश्चित् कथमिव व्याकृतं सूत्रेऽस्थिनिचयस्य संहननवाच्यतानिषेधाय 'गुत्ते सत्तिविसेसो' इत्यावि, भवदर्शितोक्तावपि अस्थिनिचयस्यैव संहननवाच्यता स्पष्टैव, यत उदितं यह चेत्यादि अन्यथाभियुक्तमतं तु केवलमेवास्थिनिचर्य संहननशब्दवाच्यतयाऽपेक्षितमपाकुर्यात् न तु शास्त्रसिद्ध संहननस्पास्थिवाच्यतापक्षं, तथा च देवानामाघसंहननिता शक्तिविशेषापेक्षिणी एकेन्द्रियाणामन्त्यसंहननितौदारिकशरीरसत्ताऽपेक्षिणीत्येवं भवत्यौपचारिकी नतु अस्थिनिचयस्यौपचारिकत्वं संहननशब्दवाच्यतायां लेशवोऽपि, ततो युक्तमेवोक्तं श्रीमद्दिष्टीकाकद्भिर्मलयगिरिसूरिचरणैरुररीकृत्य जिनवल्लभगणिसत्कं 'सुत्ते सत्तिविसेसो' इति वचनं 'इत्यलमुत्सूत्रप्ररूपकविस्पन्दितेषु' इत्येवं कुमार्गगमृगसिंहनाधीयं वचनं, एवं च 'साइणा परिनिब्बुढे' इति वचनस्य | कल्याणकपरतया व्याख्यानं गर्भापहारस्य षष्ठकल्याणकतया व्यक्तीकृतिश्च तस्यैव मुखमलकुर्वाणा शोभते न सूत्रानुसारिणां श्रीमहरिभद्राचार्याभयदेवसूरिन्याख्यातवीरवरश्रीमद्वर्धमानस्वामिकल्याणपश्चकवादिनामिस्पलं चसूर्या। अनुक्रम [५४०] ifaltaina ~947~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy