________________
आगम
(१५)
प्रत
सूत्रांक
[२९३]
दीप
अनुक्रम [ ५४० ]
“प्रज्ञापना” - उपांगसूत्र- ४ उपांगसूत्र- ४ ( मूलं + वृत्तिः)
-
पदं [२३], मुनि दीपरत्नसागरेण संकलित ......
Education Inman
उद्देशकः [२]
दारं [-],
मूलं [२९३]
...आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
..............................
-
पीलिकादीनां छेदवृत्त संहननोदयोऽभ्युपगतः सोऽस्थ्यभावे कथं संगच्छते ? इत्यत्रोच्यते - योऽयमस्थिविन्यासप्रयत्नोऽभिहितोऽसौ बलप्रकपंख्यापकोऽत एव सूत्रे शक्तिविशेषः संहननमुक्तं, अन्यथोभयमर्कटमहपट्टकीलिकाप्रयत्ने सति गात्रसंकोचविकाशाभावो भाव्येत । अतः पिपीलिकादीनां क्षुद्रसत्त्वानां यद्यप्यस्थीनि न संभाव्यन्ते तथापि कायवलमधिकृत्य संहननमुच्यते, तथाहि – लोकेऽस्थिसद्भावेऽप्यल्पवलः पुरुषोऽसंहनन एव व्यपदिश्यते । ततः शक्तिमपेक्ष्य तेषां संहननं वेदितव्यं । अथवा शङ्खादीनां द्वीन्द्रियाणामपि दृश्यन्ते एवास्थीनि पिपीलिकादीनां तु सूक्ष्मत्वात्केवलगम्यानीति न कश्चिद्विरोध इति पञ्चसङ्ग्रहामिप्रायः । इतीदं षड्विधं संहननमस्थिसंनिचयात्मकं यदुदयाद्भवति शरीरे तदपि तत्संज्ञितं षडिधं संहनननामकर्मेति गाथार्थः ॥ प्रसारकसभा मुद्रिते प्रस्तावनाकर्तृभिर्विवेचितं च तत्र “संहननव्याख्याधिकारे यदुक्तं - "सुत्ते सत्तिविसेसो" तत्र समयविद्भिः समालोचनीयं समयेध्वस्थिरचनात्मकस्यैव स्वीकृतत्वात्, यदुक्तं विवाहप्रज्ञप्तिवृत्ती सूक्ष्मसूक्ष्मतरपदार्थसार्थवर्णनोद्वेधानादिकालसंबद्धमिध्यात्वाविरतकषायाद्यन्तरारातिवर्गस्वान्तत्र्यापारार्जितमूलककर्माष्टकम हामलापनयनक्षमनाना| विधयमनियमव्रातोर्मियुक्तचारित्रभुवनापूर्णगाढतरदुःखदसमर्थकपायतापभीत्यागतचिरंतनमुनिपुङ्गवजीवनच रनिर्भय क्रीडोपशोभिते सिद्धान्तरत्नाकरे दुष्धमारकराक्षसेन कवलीयमानमेधायुबैलानामैदंयुगीनजनानां प्रवेशाय सरलनवायादित्या बद्धतटैः विबुधेनार्चनीयक्रमकजैः श्रीमदभयदेवसुरिपादैः – “इह संहननं अस्थिरचनाविशेषः" । तथा चरणसंस्पर्शिरजोभिः पवित्रितभूमण्डलैः श्रीमद्देवभद्रसूरिपादैः त्रैलोक्यदीपिकावृत्तावपि तथैवाभिधानात् । तत्पाठश्चायम् – “संहन्यन्ते संहतिविशेषं प्राप्यन्ते शरीरास्थ्यवयवाः यैस्तानि संहननानि दृढदृढत रादयः शरीरबंधाः"। मनु तर्हि एकेन्द्रियाणां सेवार्त्तसंहननं जीवाभिगमोपा विबुधानां च वज्रर्षभनाराचं प्रज्ञापनादौ प्रोक्तमस्ति तत्र भवतां का गतिरिति चेत् न, एकाक्षाणां सुधाशिनां च शक्तिमपेक्ष्यौपचारिकमुक्तं, तथाहि एकाक्षाणामत्यन्ताल्पीयसी शक्तिरेतदृशक्तिविषय
For Parts Only
~ 945 ~
waryra