________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], -------------- दारं [-], --------------- मूलं [२९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
२३कर्मप्र
प्रत सूत्रांक
[२९३]
प्रज्ञापना
नामे' इति संहनननाम, संहननं-अस्थिरचनाविशेषः, आह च मूलटीकाकार:-"संहननमस्थिरचनाविशेषः" इति, याः मल- तेन यः प्राह सूत्रे शक्तिविशेष एव संहननमिति, तथा च तद्वन्धः-'सुत्ते सत्तिविसेसो संघयण मिति स भ्रान्तः, कृतिपदं य०वृत्ती. मूलटीकाकारेणापि सूत्रानुयायिना संहननस्सास्थिरचनाविशेषात्मकस्य प्रतिपादितत्वात् , यत्त्वेकेन्द्रियाणां सेवार्तसं-1
पहननमन्यत्रोक्तं तत् टीकाकारेण समाहितं, औदारिकशरीरत्वादुपचारत इदमुक्तं द्रष्टव्यं न तु तत्त्ववृत्त्येति, यदि । ॥४७॥
पुनः शक्तिविशेषः स्यात् ततो देवानां नैरयिकाणां च संहननमुच्येत अथ च ते सूत्रे साक्षादसंहननिन उक्ता इत्खलं11 | उत्सूत्रप्ररूपकविस्पन्दितेषु, स चास्थिरचनाविशेष औदारिकशरीर एव नान्येषु तेषामस्थिरहितत्वात् , तथ पोढा,
१ मतमिदं जिनवल्लभीयं यतस्ततो न श्रीमद्धरिभद्रसूरिसूत्रितायां वृत्तौ कश्चिदप्युल्लेखः, न पानुक्तोपालम्भसंभावना यतः तेन जिनव-| कमेन विहिते तदनुसारिनिश्च विवृते सूक्ष्मार्थसार्धशतके स्पष्टमवलोक्यते चतुर्दश्यां गाथायां "सुन्ते सत्तिविसेसो संघयणमिहविनिचउचि सूत्रे, व्याख्याने घ--तथा सूत्रे-आगमे शक्तिविशेषः संहननमुच्यते, कोऽभिप्रायः वर्षभनाराचादिशब्दस्य संहननाभिधायकस्य शक्तिविशेपाभिधायकतया व्याख्यात्तत्वात् शक्तिविशेषः संहननमागमे प्रोच्यते । ईशं च संहननं देवनारकयोरपीष्यत एव, तेन देवा वर्षभनारा-18
॥४७॥ |चसंहननिनो नारकाः सेवार्तसंहननिन इत्यागमाभिप्रायतो बोद्धव्यं । इह तु अन्येऽस्थिनिचयकीलिकाविरूपाणामस्थामेव रचनाविशेषः संहनन । बोद्धव्यं, एतथास्थिनिचयरूपं संहननमीदारिकशरीर एव, नान्येषु शेषाणामरख्याधभावादिति गाथार्थः॥ व्याख्याकारः पञ्चदश्यामपि। गाथायां साक्षेपममिदधौ यथा अत्राह-ननु "नरतिरियाणं छप्पिय, हवंति विगलिंदियाण छेवटु"मिति वचनात् यो विकलेन्द्रियाणां पि
बरekeeseisercedeotice
दीप
अनुक्रम [५४०]
~944 ~