SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२९३] दीप अनुक्रम [ ५४० ] प्रज्ञापना या मल य० वृत्ती. ॥४६५|| “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], मूलं [ २९३] उद्देशक: [२], ...आगमसूत्र [१५] उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२३], मुनि दीपरत्नसागरेण संकलित.. व्याख्यातः प्रथमोदेशकः, इदानीं द्वितीयो व्याख्येयः, तस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके ज्ञानावरणीयादीनामनुभाव उक्तः, इह तु तेषामेव ज्ञानावरणीयादीनामुत्तरप्रकृतिविभाग उच्यते, तत्र विशेषपरिज्ञानार्थं भूयोऽपि मूलप्रकृतिविषयं प्रश्ननिर्वचनसूत्रमाह Eucation Internation कति णं भंते! कम्मपगडीओ पण्णत्ताओ, गो० ! अट्ठ कम्मपगडीओ पं० तं० णाणावरणिजं जाव अंतराइयं, णाणावरणिज्ने णं भंते! कम्मे कतिविधे पं० १, गो० ! पंचविधे पं० तं०-आभिणिवोहियनाणावरणिजे जाय केवलनाणांवरणिजे, दंसणावरणि णं भंते । कम्मे कतिविधे पं० १, गो० ! दु० पं० सं० - निदापंचए य दंसणचउकए य, निदाएँचणं भंते! कतिविधे पं० १, गो० 1 पंचविहे पं० तं निहा जाव चिणद्धी, दंसणचउकए णं पुच्छा, गो० ! चउविधं पं० तं० - चक्खुदंसणावरणिजे जाब केवलं सणावरणिजे, बेयणिओ णं भंते! कम्मे कतिविधे पं० १, गो० दुविहे पं० [सं० – सामावेयणिजे य असावावेयणिओ य, सातावेयणिजे णं भंते! कम्मे पुच्छा, गो० ! अट्टविधे पं०, ० मणुण्णा सा जाब कायसुहया, असायावेदणिजे णं भंते ! कम्मे कतिविधे पं० १, गो० अट्ठविधे पं० तं अण्णा सहा जाव कायदुहया, मोहणिजे णं भंते ! कम्मे कतिविधे पं० १, गो० ! दु० पं० तं० - दंसण मोहणिजे य चरितमोहणिज्जे य, दंसणमोहणिजे णं भंते! कम्मे कतिविधे पं० १, गो० ॥ तिविहे पं० तं० सम्मत्तवेदणिजे मिच्छत्तवेयणि जे सम्मामिच्छत्तवेयणिजे, चरितमोहणिजे णं भंते ! कम्मे कतिविधे पं० १, गो० ! दुविधे पं० तं० - कसायवे ० अथ (२३) कर्मप्रकृति-पदे उद्देशकः (२) आरब्धः For Penal Use On ~934~ २३ कर्मप्रकृतिपदे २. उद्देशः सू. २९३ | ॥४६५||
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy