SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२९२] 'ति तेषां वा-नीचैर्गोत्रकर्मपुद्गलानामुदयेन जासादिविहीनतामनुभवति, 'एस णं गोयमा!' इत्याधुपसंहारवाक्यं, | अंतरायस्स णं भंते !" इत्यादि प्रश्नसूत्रं प्राग्वत् , निर्वचनं पञ्चविधोऽनुभावः प्रज्ञप्तः, तदेव पञ्चविधत्वं दर्शयति-दा-1 1 गंतराए' इत्यादि, दानस्यान्तरायो-विघ्नः दानान्तरायः, एवं सर्वत्र भावनीयं, तत्र दानान्तरायो दानान्तरायस्य कर्म-18 णः फलं लाभान्तरायादयो लाभान्तरायादिकर्मणामिति 'जं वेएइ पुग्गलं वा' इत्यादि, यं वेदयते पुद्गलं तथाविध-18 विशिष्टरत्नादिलक्षणं, तथाहि-प्रतिविशिष्टरत्नादिसम्बन्धात् दृश्यते तद्विपये एव दानान्तरायोदयः, सन्धिच्छेदनायु पकरणसम्बन्धाल्लाभान्तरायकर्मोदयः प्रतिविशिष्टाहारसम्बन्धादन(र्थसम्बन्धाद्वा लोभतो भोगान्तरायोदयः एवIN मुपभोगान्तरायकर्मोदयोऽपि भावनीयः, तथा लकुटादिअभिघाताद्वीर्यान्तरायकर्मोदय इति, 'पुग्गले या' बहून् | तथाविधान् यान पुद्गलान् वेदयते यं वा पुद्गलपरिणामं तथाविधाहारौषध्यादिपरिणामरूपं, तथाहि-दृश्यते तथाविधाहारीषधपरिणामाद्वीयर्यान्तरायकर्मोदयः मन्त्रापसिक्तवासादिगन्धपुद्गलपरिणामात् भागान्तरायादयो यथा सुबन्धुसचिवस्य, विस्रसया या यं पुद्गलानां परिणामं चित्रं शीतादिलक्षणं, तथाहि-रश्यन्ते वखादिकं दातुकामा अपि शीतादि निपतन्तमालोक्य दानान्तरायादयात् तस्यादातार इति तत्प्रभावात् , एप परत उदय उक्तः, खतस्त-IN माहू-तेर्सि वा उदएणं ति तेषां वा-अन्तरायकर्मपुद्गलानामुदयेन अन्तरायकर्मफलंदानान्तरायादिकं वेदयते-'एस णमित्याद्युपसंहारवाक्यम् । इति श्रीमलयगिरिविरचितायांप्रत्रयाविंशतितमस्य कर्मप्रकृतिपदस्य प्रथमाद्देशकः ॥१॥ दीप अनुक्रम [५३९] 929899 ~933~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy