________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[२९२]
दीप
प्रज्ञापना
दिगन्धा अमनोज्ञानि रूपाणि-खगतखस्त्रीगतादीनि अमनोज्ञाः स्पर्शा:-कर्कशादयः, 'मणोदुहिया' इति दुःखितं ।२३कर्मप्रया। मल- |मन इति 'वइदुहिया' इति अभव्या वाक् इति भावार्थः, 'कायदुहिया' इति काये दुःखं यस्यासी कायदुःख- कृतिपदे यवृत्ती. झावः कायदुःखिता दुःखितकाय इत्यर्थः, "जं वेएई' इत्यादि, यं वेदयते पुद्गलं-विषशस्त्रकण्टकादि 'पुग्गले वा कर्मानुभा
|| इति यान् वा पुर्लान् बहून् विषशस्त्रकण्टकादीन् वेदयते पुद्गलपरिणाममपथ्याहारलक्षणं, विस्रसया या वं वेदयते। वः सू. ॥४६॥ लापुद्गलपरिणाम अकालेऽनमिलषितं शीतोष्णादिपरिणाम, तेन मनसोऽसमाधानसम्पादनात् , असातवेदनीयं कर्मानुभ-II
२९२ वति, असातवेदनीयकर्मफलमसातं वेदयते इति भावः, एतेन परत उदय उक्ता, सम्प्रति खत उदयमाह-'तेसिं वा IS उदएणं'ति तेषां वा असातवेदनीयकर्मपुद्गलानामुदयेनासातं वेदयते, 'एस णं गोयमा ! इत्याधुपसंहारवाक्यं
मोहणिजस्स गं भंते । इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं पञ्चविधोज्नुभाकः प्रज्ञप्तः, तदेव पञ्चविधत्वं दर्शयति'सम्यक्त्यवेदनीय'मित्यादि, सम्यक्त्वरूपेण यद्वेयं तत्सम्यक्त्ववेदनीयं, एवं शेषपदेष्यपि शब्दार्थों भाषनीयः, भावार्थस्त्वयं-यदिह वेधमानं प्रशमादिपरिणामं करोति तत्सम्यक्त्ववेदनीय, यत्पुनरदेवादिबुद्धिहेतुस्तन्मिथ्यात्व-11 वेदनीयं, मित्रपरिणामहेतुः सम्यग्मिभ्यात्ववेदनीयं, क्रोधादिपरिणामकारणं कषायवेदनीय हास्यादिपरिणामकारणं नोकपायवेदनीयं, 'जं वेएइ पुग्गल'मित्यादि, यं वेदयते पुद्गलविषयं प्रतिमादिकं पुद्गलान् वा यान् वेदयते पान || प्रतिमादीन् वा पुद्गलपरिणाम देशाधनुरूपाहारपरिणाम कर्मपुद्गलविशेषोपादानसमर्थ भवति, आहारपरिणाम-11
अनुक्रम [५३९]
~928~