SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], --------------- उद्देशक: [१], -------------- दारं [-], -------------- मूलं [२९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: 42020 प्रत सूत्रांक [२९२] दीप विशेषादपि कदाचित्कर्मपुदलविशेषो, यथा माझ्यौपच्याथाहारपरिणामात् ज्ञानावरणीयकर्मपुरलानां प्रतिविशिष्टः क्षयोपशमः, उक्तं च-"उदयखबखओवसमोवसमावि व जंच मुणो मणिया। वर्ष खेतं कालं भावं च मवं च संपप्प ॥१॥" पिस्रसया का यं पुतलानां परिणाम अनविकारादिकं यदर्शनादेव विवेक उपजायते, "आयुः शरजलयरप्रतिम नराणां, सम्पत्तयः कुसुमितछमसारतुल्याः । खोपभोगसरशा विषयोपमोगाः, सङ्कल्पमात्ररमणीयमिदं हि सर्वम् ॥ १॥" इलादि, अन्यं वा प्रशमादिपरिणामनिवन्धनं वेदयते तत्सामर्थ्यात् मोहनीवं सम्यक्ववेदनीयादिकं वेदयते, सम्यक्त्ववेदनीयादिकर्मफलं प्रशमादि वेदयते इति भावः, एतावता परत उदय उक्त, सम्प्रति खतस्तमाह-'तेसि वा उदएणं ति तेषां च सम्यक्त्ववेदनीवादिकर्मपुद्गलामामुदयेन प्रशमादि वेदयते, 'एस। ' इत्याधुपसंहारवाक्यं । 'आउस्स मंते ! इत्यादि, प्रश्नसूत्रं प्राम्वत् , निर्वचनं चतुर्विधोऽनुभावः प्रज्ञासः, तदेव चतुर्विधत्वं दर्शयत्ति-'नेरझ्याउए' इत्यादि सुगम, 'जं वेएर पुम्गलं वा' इत्यादि, वं वेदयते पुद्गलं शस्त्रादिकमायुरपवर्तनसमर्थ बहून् पुदलान् शखादिरूपान् यान् वेदयते यं वा पुद्गलपरिणाम विषान्नादिपरिणामरूपं विलसया वा यं पुद्गलपरिणामं शीतादिकमेवायुरपवर्तनक्षमं, तेनोपयुज्यमानभषावुपोऽपवर्तमात्, नारकाधायुःकर्म वेदयते, एतावता परत उदयोऽमिहिता, सत उदयख सूत्रमिदं-तेर्सि वा उदएणति तेषां वा नारकाधायुःपुद्गलानामुदयेन नारका १ उदयचयक्षयोपशमोपशमा अपि च कर्मणो यद्भणिताः । द्रव्यं क्षेत्र कालं भावं भवं च संप्राप्य ।। १ ।। अनुक्रम [५३९] ~929~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy