________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], -------------- दारं [-], --------------- मूलं [२९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२९२]
२९२
दीप
प्रज्ञापना- पायं ॥२॥"[सुखप्रतिबोधा निद्रा दुःखप्रतिबोधा च निद्रानिद्रा च । प्रचला भवति स्थितस्य तु प्रचलाप्रचला च २३कर्मणया मल- चमतः ॥ १॥ स्त्यानर्द्धिः पुनरतिसंक्लिष्टकर्माणुवेदने भवति । महानिद्रा दिनचिन्तितव्यापारप्रसाधनी प्रायः कृतिपदे यवृत्ती.RImammy
18॥२॥] चक्षुर्दर्शनावरणं-चक्षुःसामान्योपयोगावरणं, एवं शेषेष्वपि भावनीयं, 'जं वेयई' इत्यादि, यं वेदयते पुद्- कर्मानुभा॥४६॥
गलं मृदुशयनादिकं 'पुग्गले वा' इति यान् पुदलान् बहून् मृदुशयनीयादीन् वेदयते पुद्गलपरिणामं माहिपदध्याद्य- वः सू. भ्यवहृताहारपरिणाममित्यर्थः, 'वीससा पोग्गलाण परिणाम मिति वर्षाखभ्रसम्भृतनभोरूपं धाराम्बुनिपातरूपं वा यं वेदयते तेन निद्रायुदयापेक्षया दर्शनपरिणत्युपघाते एतावता परत उक्तः, सम्प्रति खत उदयमाह-'तेसिं वा। उदएणं'ति तेषां वा दर्शनावरणीयकर्मपुद्गलानामुदयेन परिणतिविघातेन द्रष्टव्यं न पश्यति, तथा कश्चित् दर्शनपरिणामेन परिणन्तुमिच्छन्नपि जात्यन्धत्वादिना दर्शनपरिणत्युपघातान्न पश्यति, प्राय दृष्ट्वापि पश्चान्न पश्यति, दर्शना| वरणीयकर्मपुद्गलानामुदयात् , किंबहुना ?, दर्शनावरणीयस्य कर्मण उदयेन जीव उच्छन्नदर्शन्यपि यावच्छतिप्रच्छादितदर्शन्यपि भवति, 'एस णं गोयमा ! दरिसणावरणिजे कम्मे' इत्याधुपसंहारवाक्यं । 'सायावेयणिजस्स णं भंते! कम्मस्स' इत्यादि प्रश्नसूत्रं प्राग्वत् , निर्वचनमाह-गौतम ! अष्टविधोऽनुभावः प्रज्ञप्तः, अष्टविधत्वमेव दर्शयति
॥४६॥ 'मणुन्ना सहा' इत्यादि, मनोज्ञाः शन्दा आगन्तुका वेणुवीणादिसम्बन्धिनः, अन्ये आत्मीया इत्याहुस्तदयुक्तं, आ-18 त्मीयशब्दानां वासुखेनेत्यनेनैव गृहीतत्वात् , मनोज्ञा रसा-इक्षुरसप्रभृतयः, मनोज्ञा गन्धा:-कपूरादिसम्बन्धिनः,
अनुक्रम [५३९]
~926~