SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२९२] दीप अनुक्रम [५३९ ] पदं [२३], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) मूलं [२९२] उद्देशक: [१], दारं [-], ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Education Internation मर्यैः, 'पुद्गलषरिणामं वा' इति यं वा पुद्गलपरिणाममभ्यवहताहारपरिणामरूपं पानीयरसादिकमतिदुःखजनकं वेदयते तेन वा ज्ञानपरिणत्युपहननात् तथा— 'बीससा वा पोग्गलाणं परिणाम मिति विवसया यः पुद्गलानां परिणामः शीतोष्णातपादिरूपस्तं वेदयते यदा तदा तेनेन्द्रियोपघातजननद्वारेण ज्ञानपरिणतालुपहतायां ज्ञातव्यमेवैन्द्रियकमपि सङ्कस्तु न जानाति, ज्ञानपरिणतेरुपहतत्वात्, अयं सापेक्ष उदय उक्तो, निरपेक्षस तु विषये सूत्रमिदम्— 'तेसिं वा उदपणं 'ति तेषां वा ज्ञानावरणीय कर्मपुद्गलानां विपाकप्राप्तानामुदयेन ज्ञातव्यं न जानाति 'जाणिउकामेचि न याण' इति ज्ञानपरिणामेन परिणंतुमिच्छन्नपि ज्ञानपरिणत्युपघातान्न जानाति, 'जाणित्तावि न याणइ' इति, प्राक् ज्ञात्वाऽपि पश्चान्न जानीते, तेषामेव ज्ञानावरणीयकर्मपुद्गलानामुदयात्, 'उच्छन्ननाणी यावि भवइ' इत्यादि, ज्ञानावरणीयख कर्मण उदयेन जीव उच्छन्नज्ञान्यपि भवति, उच्छन्नं च तद् ज्ञानं च उच्छन्नज्ञानं तदस्यास्तीति उच्छन्नज्ञानी, सर्वधनादिपाठाभ्युपगमादिन्, यावत्शक्तिप्रच्छादितज्ञान्यपि भवतीत्यर्थः, 'एस णं गोयमा ! णाणावरणिज्ये कम्मे' इत्याद्युपसंहारवाक्यं कण्ठ्यं, 'दंसणावरणिजस्स णं भंते!' इत्यादि प्रश्नसूत्रं पूर्ववत्, निर्वचनमाह-गौतम ! नवविधः प्रज्ञप्तः, तदेव नवविधत्वं दर्शयति- 'निद्रा' इत्यादि, निद्राशब्दार्थम वक्ष्यामो, भावार्थस्त्वयम् - "सुहपडिवोहा निद्दा दुहपडिबोहा य निद्दनिद्दा य । पयला होइ ठियस्स उ पयलपयला व चकमतो ॥ १ ॥ थीणगिद्धी पुण अइकिलिट्ठकम्माणुवेयणे होइ । महणिद्दा दिणचिंतियवावारपसाहणी For Pale Onl ------------- ~925~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy