________________
आगम
(१५)
प्रत
सूत्रांक
[२९२]
दीप
अनुक्रम [५३९ ]
पदं [२३],
मुनि दीपरत्नसागरेण संकलित..
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
मूलं [२९२]
उद्देशक: [१], दारं [-], .. आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
Education International
प्रज्ञापना
याः मल
॥४६०॥
द्रव्येन्द्रियं तदङ्गोपाङ्गनामकर्मनिर्वत्यै न ज्ञानावरणविषय इति न श्रोत्रशब्देन गृमते, एवं नेत्रावरणे इत्याद्यपि भावनीयं तचैकेन्द्रियाणां रसनत्राणचक्षुः श्रोत्रविषयाणां लब्ध्युपयोगानां प्राय आवरणं, प्रायोग्रहणं च बकुलाय० वृत्तौ ४ दिव्यवच्छेदार्थ, वकुलादीनां हि यथायोगं पञ्चानामपीन्द्रियाणां लब्ध्युपयोगाः फलतोऽस्पष्टा उपलक्ष्यन्ते, आग१४ मेऽपि च प्रोच्यन्ते – “पंचिंदियोवि बउलो नरोब पंचिंदिओवओगाओ । तहवि न भण्णइ पंचिंदिओत्ति दविं दियाभावा ॥ १ ॥” तथा “जह मुहमं भाविंदियनाणं दबिंदियावरोहेवि । दवसुयाभावंमिवि भावसुर्य पत्थिवाईणं ॥ २ ॥” इति [ पञ्चेन्द्रियोऽपि बकुलो नर इव पञ्चेन्द्रियोपयोगात् । तथापि न भण्यते पञ्चेन्द्रिय इति द्रव्येन्द्रि याभावात् ॥ १ ॥ यथा सूक्ष्मं मावेन्द्रियज्ञानं द्रव्येन्द्रियावरोधेऽपि । द्रव्यश्रुताभावेऽपि भावश्रुतं पार्थिवादीनां ॥ २ ॥ ] ततः प्राय इत्युक्तं, द्वीन्द्रियाणां प्राणचक्षुः श्रोत्रेन्द्रियविषयाणां लब्ध्युपयोगानां त्रीन्द्रियाणां चक्षुःश्रोत्रविषयाणां चतुरिन्द्रियाणां श्रोत्रेन्द्रियलब्ध्युपयोगावरणं सर्वेषामपि स्पर्शनेन्द्रियलब्ध्युपयोगावरणं कुष्ठादिव्याधिभिरुपहृतदेहस्य द्रष्टव्यं पञ्चेन्द्रियाणामपि जात्यन्धादीनां पश्चाद्वा अन्धवधिरीभूतानां चक्षुरादीन्द्रियलब्ध्युपयोगावरणं भावनीयं कथमेवमिन्द्रियाणां लब्ध्युपयोगावरणमिति चेत्, उच्यते, स्वयमुदीर्णस्य परेण वा उदीरितस्य ज्ञानावरणीयकर्मण उदयेन, तथा चाह- 'जं वेएइ' इति, यद्वेदयते परेण क्षिप्तं काष्ठलेष्टुखङ्गादिलक्षणं पुद्गलं तेनाभियातजननसमर्थेन 'पुग्गले वा' इति यावद्वहून् पुद्गलान् काष्ठादिलक्षणान् परेण क्षिसान् वेदयते, तैरभिघातजननस
For Parts Only
-------------
~924~
२३ कर्मप्रकृतिपदे कर्मानुभावः सू. २९२
॥४६०॥