SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ २८८ -२८९] + गाथा दीप अनुक्रम [५३४ -५३६] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [२३], दारं [-], ----------- उद्देशकः [१]. मूलं [ २८८-२८९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रज्ञापनाया मल ॥ १ ॥] उक्तमेवार्थे चतुर्विंशतिदण्डकक्रमेण निरूपयति- 'कहण्णं भंते! नेरइए' इत्यादि सुगमं तदेवमुक्त एकत्वेन दण्डकः, सम्प्रति बहुत्वेनाह- 'कहण्णं भंते ! नेरइया' इत्यादि पाठसिद्धं । उक्तं द्वितीयद्वारमपि, अधुना य० वृत्ती. ४ कतिभिः स्थानैर्वभातीति तृतीयद्वारमभिधित्सुराह ॥४५५॥ Educator Inte जीवे णं भंते ! णाणावरणिजं कम्मं कतिहि ठाणेहिं बंधति १, गो० ! दोहिं ठाणेहिं, तं० - रागेण य दोसेण य, रागे दुविहे पं० [सं० – माया य लोभे य, दोसे दुविधे पं० [सं० कोहे य माणे य, इचेतेहिं चउहिं ठाणेहिं विरितोवाहिएहिं एवं खलु जीवे गाणावरणिजं कम्मं बंधति, एवं नेरतिते जाव बेमाणिते, जीवा णं मंते ! णाणावरणिज्जं कम्मं कतिहिं ठाणेहिं बंधंति ?, गो० । दोहिं ठाणेहिं एवं चैव, एवं नेरइया जाव वैमाणिया, एवं दंसणावरणिजं जाव अंतराइजं, एवं एते एमपोहत्तिया सोळस दंडगा ॥ ३ (सूत्रं २९० ) 'जीवे णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह द्वाभ्यां स्थानाभ्यां त एव स्थाने नामग्राहमाह - तद्यथारागेण द्वेषेण च, अथ कोऽसौ रागः को वा द्वेष इति १, उच्यते, प्रीतिलक्षणो रागोऽप्रीत्यात्मको द्वेषः, एतौ च प्रीत्यप्रीत्यात्मको रागद्वेषी नात्यन्तं क्रोधादिभ्यो व्यतिरिच्येते, किन्तु तेष्वेवान्तर्भवतः स चान्तर्भावो नयभेदाद्विचित्र इति विनेयजनानुग्रहाय प्रदर्श्यते, तत्र सङ्ग्रहो मन्यते - क्रोधोऽप्रीत्यात्मकः प्रतीत एव, मानोऽपि परगुणासहनात्मकत्वादप्रीत्यात्मकः, ततोऽप्रीत्यात्मकत्वादेतौ द्वावपि द्वेषः, लोभोऽभिष्वङ्गात्मकत्वात् प्रीतिरूपः सुप्रसिद्धो, अत्र (२३) कर्मप्रकृति-पदे प्रथमे उद्देशके अधिकारः (३) आरब्धः, For Pasta Use Only ~914~ २३ कर्मप्र कृतिपदे स्थानानि सू. १९० ॥४५५|| wor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy