SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], ------------- दारं [-], -------------- मूलं [२८८-२८९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूत्रांक [२८८-२८९] Sece गाथा eeeeeeeeee प्रायो दानलाभान्तरायादिक्षयोपशमो भवति, राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात् , नीचैःकुलोत्पन्नस्य हैं। दानलाभान्तरायायुदयोऽन्त्यजातीनां तथादर्शनात, तत एतदर्थप्रतिपत्त्यर्थ गोत्रानन्तरमन्तरायग्रहणं । तदेवमुक्तं प्रथम द्वारम् , अधुना कथं वनातीति द्वितीयद्वारप्रतिपादनार्थमाह-कहण्णं भंते।' इत्यादि, कथं-केन प्रकारेण णमिति वाक्यालङ्कारे जीवोऽष्टौ प्रकृतीनाति ?, भगवानाह-गौतम ! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीय कर्म निर्गच्छति-निश्चयेन गच्छति, विशिष्टोद्यापनमासादयति, किमुक्तं भवति ?-जानावरणीयमुत्कर्षप्रासमुदयेन अनुभवन् दर्शनावरणीयमुदयेन वेदयते, दृश्यन्ते हि खलु शून्यवादिप्रभृतयः कुवादिनः कुज्ञानवासितान्तःकरणा विपरीतं पश्यन्त इति, दर्शनावरणीयस्य च कर्मण उदयेन दर्शनमोहनीय कर्म निर्गच्छति, विपाकावस्थोदयेन प्रतिपद्यते इति भावः, तस्य दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं निर्गच्छति, अतत्त्वं तत्वमध्यवस्थति तत्त्वं चातत्त्वमिति भावः, तत एवं मिथ्यात्वोदयेन जीवोऽष्टौ प्रकृतीबंधाति, खलुशब्दः प्रायोवृत्तिदर्शनार्थः, प्रायस्तावदेवमन्यथा सम्यग्दृष्टिरपि कश्चिदष्टौ प्रकृतीनाति, केवलं कश्चित् न बनात्यपि वथा सूक्ष्मसम्परायादिरिति स प्रकारो नोक्तः, एष चात्र तात्पर्याथैः-पूर्वकर्मपरिणामसामर्थ्यात् उत्तरकर्मणः सम्भवो, यथा बीजादरपत्रना-18 लादीनां, उक्तं च-"जीवपरिणामहेउं कम्मत्ता पुग्गला परिणमंति । पुग्गलकम्मनिमित्तं जीवोवि तहेच परिणमइ ॥१॥” इति [ जीवपरिणामहेतोः पुद्गलाः कर्मतया परिणमन्ति । कर्मपुद्गलहेतोर्जीवोऽपि तथैव परिणमति | दीप अनुक्रम [५३४-५३६] 2299999900 ~913~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy