SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ २८५ -२८७] दीप अनुक्रम [५३१ -५३३] प्रज्ञापनाया मल य० वृत्ती. ॥४५०॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दार [-], उद्देशक: [-], मूलं [ २८५-२८७] ... आगमसूत्र [१५], उपांग सूत्र [४] प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२२], मुनि दीपरत्नसागरेण संकलित.. 'अत्थि णं मंते !' इत्यादि, सर्वत्र क्रियते कर्मकर्त्तरिप्रयोगः ततो भवतीति द्रष्टव्यः प्राणातिपातादिविरमणविषयाश्च षट् कायादयः प्रागेव भाविता इति न भूयो भाव्यन्ते, विरतिश्च प्राणातिपातादीनां मायामृषापर्यन्तानां जीवपदे मनुष्यपदे वक्तव्या, शेषेषु स्थानेषु नायमर्थः समर्थ इति वक्तव्यं तेषां भवप्रत्ययतः सर्वविरत्यसम्भवात्, मिथ्यादर्शन विरमणविषयचिन्तायां सर्वद्रव्येष्यिति उपलक्षणमेतत् सर्वपर्यायेष्वपि, अन्यथा एकस्मिन् द्रव्ये पर्याये वा मिध्यात्वभावे मिथ्यादर्शनविरमणासम्भवात्, 'सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥ १ ॥” इति वचनात्, मिथ्यादर्शनशल्यविरमणं च एकेन्द्रियविकलेन्द्रियवर्जेषु स्थानेषु, शेषेषु एकेन्द्रियादिषु न भवति, कस्मादिति चेत्, उच्यते, पृथिव्यादिषु 'उभयाभावो पुढवाइसु' [ प्रतिपद्यमानप्रतिपन्नाभावः पृथिव्यादिषु ] इति वचनात्, द्वीन्द्रियादीनां तु यद्यपि करणापर्याप्तावस्थायां केषांचित् सासादनसम्यक्त्वं भवति तथापि तत् मिथ्यात्वाभिमुखानां तत्प्रतिकूलानामतस्तेषामपि मिथ्यादर्शनशल्यविरमणप्रतिषेधः, आह च- 'अत्थि गं भंते ! जीवाणं मिच्छादंसणसलयेरमणे कज्जह' इत्यादि, अथवा प्राणातिपात विरतस्य कर्मबन्धो भवति किं वा नेति चेत्, उच्यते, भवत्यपि न भवत्यपि, तथा च एतदेव प्रश्नसूत्रपूर्व| कमाह - 'पाणाइवावविरए णं मंते ! जीवे' इत्यादि सुगमं, बहुवचने प्रश्नसूत्रं सुगमं, निर्वचनसूत्रे सर्वेऽपि ताबद्रवेयुः सप्तविधबन्धकाश्च एकविधबन्धकाश्च, इह प्रमत्ताप्रमत्तापूर्वकरणानिवृत्त वादर सम्परायाः सप्तविधबन्धकाः Eucation International For Pernal Use On ~904~ २२ क्रिया पदे विरतानां क्रियाभावः सू. २८७ ॥४५० ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy