SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ २८५ -२८७] दीप अनुक्रम [५३१ -५३३] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दार [-], पदं [२२], मुनि दीपरत्नसागरेण संकलित.. Ja Eucation intention उद्देशक: [-], मूलं [ २८५-२८७] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्रमत्ता अप्रमत्ताश्चायुर्वन्धकालेऽष्टविधबन्धकाः, आयुषोऽपि बन्धनात्, आयुर्वन्धश्च कादाचित्क इति कदाचित्सवथा न लभ्यतेऽपि प्रमत्ताश्चाप्रमत्ताश्च सदैव बहुत्वेन लभ्यन्ते, अपूर्वकरणा अनिवृत्तिवादराश्च कदाचिन्न भवन्त्यपि, विरहस्यापि तेषामागमे प्रतिपादनात् एकविधबन्धका उपशान्तमोहक्षीणमोहसयोगिकेवलिनः, तत्र उपशान्तिमोहाः क्षीणमोहाश्च कदाचिल्लभ्यन्ते कदाचिन्न लभ्यन्ते तेषामन्तरस्यापि सम्भवात्, सयोगिकेवलिनस्तु सदा प्राप्यन्तेऽन्यान्यभावेन तेषामव्यवच्छेदात् ततः सप्तविधबन्धका एकविधबन्धकाश्चावस्थिता इत्यष्टविधवन्धकाद्यभावे एको भङ्गः, अथवा सप्तविधबन्धका एकविधबन्धकाश्च बहव एकोऽष्टविधबन्धक इति द्वितीयः, अष्टवि धवन्धकानां बहुत्वे तृतीयः, षडूबिधबन्धका अपि कदाचिलभ्यन्ते कदाचिन्न, उत्कर्षतः षण्मासविरहभावात्, यदापि लभ्यन्ते तदापि जघन्यपदे एको द्वौ वा उत्कर्षपदेऽष्टोत्तरं शतं ततोऽष्टविधबन्धकपदाभावे पडूविधबन्धकपदेनापि द्वौ भङ्गौ, अबन्धका अयोगिकेवलिनस्तेऽपि कदाचिदवाप्यन्ते कदाचिन्न, तेषामप्युत्कर्षतः पण्मासविरह भावात्, | यदाऽप्यवाप्यन्ते तदापि जघन्यपदे एको द्वौ वा उत्कर्षतोऽष्टाधिकं शतं, ततोऽष्टविधबन्धकपदाभावेऽबन्धकपदेनापि द्वौ भङ्गो, तदेवमेक आयो भङ्ग एककसंयोगे च पडिति सप्त भङ्गाः, इदानीं द्विक्संयोगे भङ्गा दर्श्यन्ते, तत्र सप्तविधबन्धका एकविधवन्धकाश्चावस्थिताः, उभयेषामपि सदा बहुत्वेन लभ्यमानत्वात् ततोऽष्टविधबन्धकपदे पविधबन्धकपदे च प्रत्येकमेकवचनमिति एको भङ्गः, अष्टविधबन्धकपदे एकवचनं पद्विधबन्धकपदे बहुवचनं इति For Parts Only ~905~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy