SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ २८१२८१] दीप अनुक्रम [५२७ -५२८] प्रज्ञापनायाः मल य० वृत्ती. ॥४४०॥ Education “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) - दारं [-] पदं [२२], उद्देशक: [-], मूलं [२८१-२८१-R] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१५] उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः न्तरज्योतिष्क वैमानिका यथा नैरयिका भङ्गत्रिकेणोक्तास्तथा वक्तव्याः, यथा च प्राणातिपातेनैकत्वपृथक्त्वाभ्यां | द्वौ दण्डका कायेवं सर्वपापस्थानैरपि प्रत्येकं द्वौ द्वौ दण्डको वक्तव्यौ, तथा चाह--" जाव मिच्छादंसणस लेणं' ति सर्वसङ्ख्यया कियन्तो दण्डका भवन्तीति चेत्, अत आह— ' एवं एगत्तपोहत्तिया छत्तीसं दंडगा होति' अष्टादशानां द्वाभ्यां गुणने पत्रिंशद्भावात् । 'जीये णं भंते' इत्यादि, अथ कोऽस्य सूत्रस्यापि सम्बन्धः १, उच्यते, इह प्रागुक्तं जीवः प्राणातिपातेन सप्तविधमष्टविधं या कर्म बनाति स तु तमेव प्राणातिपातं ज्ञानावरणीयादि कर्म वन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यते, अपिच कार्येण ज्ञानावरणीयाख्येन कर्मणा कारणस्य प्राणातिपाताख्यस्य निवृत्तिभेद उपदर्श्यते, तद्भेदाच बन्धविशेषोऽपीति, उक्तं च- "तिसृभिश्चतसृभिरथ पञ्चभिश्च [क्रियाभिः ]हिंसा समाप्यते क्रमशः । बन्धोऽस्य विशिष्टः स्याद्योगप्रद्वेषसाम्यं चेत् ॥ १ ॥” इति, तमेव प्राणातिपातस्य निवृत्तिभेदं दर्शयति- 'सिय तिकिरिए' इत्यादि, स्यात् कदाचित्रिक्रियः कदाचिचतुष्क्रियः कदाचित् पञ्चक्रियः, तत्र त्रिक्रियता कायिक्याधिकरणिकीप्राद्वेषिकीभिः क्रियाभिः, कायिकी नाम हस्तपादादिव्यापारणं अधिकरणिकी खङ्गादिप्रगुणीकरणं प्राद्वेषिकी मारयाम्येनमित्यशुभमनः सम्प्रधारणमिति, चतुष्क्रियता कायिक्याधि- ४ ॥४४०॥ करणिकाद्वेषिकीपारितापनि कीभिः पारितापनिकी नाम खङ्गादिघातेन पीडाकरणं, पञ्चक्रियता यदा | प्राणातिपातक्रियाऽपि पञ्चमी भवति, प्राणातिपातक्रिया जीविताद् व्यपरोपणं, एवं नैरयिकादारभ्य चतुर्विंशति For Parts Only मूल - सम्पादकस्य स्खलनत्वात् अत्र सूत्र क्रमांक '२८१' द्वि-वारान् मुद्रितं, तस्मात् मया '२८१-२' इति संज्ञा दत्वा सूत्र क्रमांक लिखितं ~884~ २२ क्रिया पदे सूत्रं २८१ waryru
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy