SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], -------------- दारं [-], --------------- मूलं [२८१-२८१-R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२८१२८१R] estoecticeae भाणितबा, एवं च उवउञ्जिऊणं भावयत्वंति, जीवे मासे य अकिरिए बुच्चति सेसा अकिरिया न बुचंति, सहजीवा ओरालियसरीरेहितो पंचकिरिया नेरइय देवेहितो पंचकिरिया ण वुगंति, एवं एक्वेकजीवपदे चत्वारि २ दंडगा भाणितबा, एवं एतं दंडगसयं सवेवि य जीवादीया दंडगा (सूत्र २८१) 'जीवे णं भंते !' इत्यादि सुगम, नवरं सप्तविधवन्धकत्वं आयुर्वन्धविरहकाले आयुर्वन्धकाले चाष्टविधवन्धकत्वं, पृथक्त्वचिन्तायां सामान्यतो जीवपदे ससविधवन्धका अपि अष्टविधवन्धका अपि सदैव बहुत्वेन लभ्यन्ते तत उभयत्रापि बहुवचनमिसेवंरूप एक एव भनाः, नैरयिकसूत्रे सप्तविधवन्धका अवस्थिता एव, हिंसापरिणामपरिणतानां सदैव बहुत्वेन लभ्यमानानां सप्तविधवन्धकत्वस्यावश्यंभावित्वात् , ततो यदा एकोऽप्यष्टविधवन्धको न लभ्यते तदेष भङ्गः सर्वेऽपि तावद्भवेयुः सप्तविधवन्धका इति, यदा पुनरेकोऽष्टविधवन्धकः शेषाः सर्वे सप्तविधवन्धकास्तदा द्वितीयो भगः सतविधवन्धकाच अष्टविधवन्धकश्च, यदा त्वष्टविधवन्धका अपि बहवो लभ्यन्ते तदा उभयगतबहुवचनरूपस्तृतीयो भङ्गः सप्तविधवन्धकाश्च अष्टविधवन्धकाथ, एवं भङ्गत्रयेणासुरकुमारादयोऽपि तावद्वक्तव्याः यावत् स्खनितकुमाराः, पृथिव्यप्तेजोवायुवनस्पतिकायिका यथा सामान्यतो जीवा उक्तास्तथा वक्तव्याः, उभयत्रापि बहुवचनेनैक एव भङ्गो वक्तव्य इति भावः, पृथिव्यादीनां हिंसापरिणामपरिणतानां प्रत्येक सप्तविधवन्धकानामष्टविधवन्धकानां च सदैव बहुत्वेन लभ्यमानत्वात्, शेषा द्वित्रिचतुरिन्द्रियतिर्यपञ्चेन्द्रियमनुष्यव्य दीप अनुक्रम [५२७-५२८] SANSP Re अत्र मूल-संपादने सूत्र-क्रमांकन-स्थाने एका स्खलना दृश्यते- (सूत्र २८२) स्थाने (सूत्र २८१) द्वि-वारान् मुद्रितं ~883~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy