SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७४-२७५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७४-२७५] दीप घातसमवहतस्य जघन्या तैजसशरीरावगाहनो, उत्कर्षतो यावदधः सप्तमपृथिवी तिर्यक् यावत्स्वयम्भूरमणसमुद्र-18 | पर्यन्त ऊर्दू यावत्पण्डकवने पुष्करिण्यस्तावद् द्रष्टव्या, किमुक्तं भवति ?-अधः सप्तमपृथिव्या आरभ्य तिर्यग् यावत् | खयम्भूरमणपर्यन्त ऊर्दू यायत् पण्डकवनपुष्करिण्यस्तावत्प्रमाणा, एतावती च तदा लभ्यते यदाऽधः सप्तमपृथिवीनारकः खयम्भूरमणसमुद्रपर्यन्ते मत्स्यतयोत्पद्यते पण्डकवने पुष्करिणीषु चेति, तिर्यक्रपञ्चेन्द्रियस्योत्कर्षतस्तिर्यग्लोकालोकान्तोऽत्रापि भावना द्वीन्द्रियवत्कर्त्तव्या, तिर्यपञ्चेन्द्रियस्यैकेन्द्रियेपूत्पादसम्भवात् । मनुष्यस्योत्कर्षतः |समयक्षेत्रात् , समयप्रधानं क्षेत्रं समयक्षेत्रं मयूर यसकादित्वान्मध्यपदलोपी समासः, यस्मिन् अर्द्धतृतीयद्वीपप्रमाणे | सूर्यादिक्रियाध्यायः समयो नाम कालद्रव्यमस्ति तत्समयक्षेत्रं मानुषक्षेत्रमिति भावस्तस्मात् , यावदध ऊर्द्व वा लोकान्तस्तावत्प्रमाणा, मनुष्यस्याप्येकेन्द्रियेपूत्पादसम्भवात् , समयक्षेत्रग्रहणं समयक्षेत्रादन्यत्र मनुष्यजन्मनः संहर-II णस्य चासम्भवेनातिरिक्ताया अवगाहनाया असम्भवात् । असुरकुमारादिस्तनितकुमारपर्यवसानभवनपतिव्यन्तरज्यो-14 |तिष्कसौधर्मशानदेवानां जघन्यतोऽङ्गुलासङ्घवेयभागः, कथमिति चेत्, उच्यते, एते होकेन्द्रियेपूत्पद्यन्ते ततो यदा ते । १.गेरझ्याणं आयामेणं जहन्नेणं सातिरेग जोयणसहस्सं, कहं ? नरकादुद्भत्स पातालकुड्यं भिदेत्ता मच्छेमु पातालाओ वा मच्छस्स नरगेसु उबवजमाणस्स, अन्ये तु व्याचक्षते नरकाणां योजनसहसं, कथं !, सीमन्तको नाम नरकः सर्वोपरिवर्ती बनमयो योजनसहस्रबाहुल्यकुड्य इतो योजनसहरूमवगाह्य तत्र ये नारका मत्स्या भवितुकामास्ते तदासन्नं समुद्घातं गतास्तत्र सहस्रं लभते ॥ (श्रीहरि०वृत्तौ) अनुक्रम [५२०-५२१] ~861~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy