SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२७४ -२७५] दीप अनुक्रम [५२० -५२१] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दार [-], उद्देशक: [-], मूलं [२७४-२७५] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२१], मुनि दीपरत्नसागरेण संकलित.. प्रज्ञापनायाः मल ॥४२९॥ खाभरणेष्वङ्गदादिषु कुण्डलादिषु वा ये मणयः पद्मरागादयस्तेषु गृद्धा मूर्च्छितास्तदध्यवसायिन तेष्वेव शरीरस्थेष्वाभरणादिषु पृथिवी कायिकत्वेनोत्पद्यन्ते तदा भवति जघन्यतोऽङ्गुलायेय भागप्रमाणा तैजसशरीरावगाहना, अन्ये यवृत्तौ त्वन्यथाऽत्र भावनिकां कुर्वन्ति सा च नातिश्लिष्टेति न लिखिता न च दूषिता, 'कुमार्ग न हि तित्यक्षुः, पुनस्तमनुधावती'ति न्यायानुसरणात् उत्कर्षतो यावदधस्तृतीयस्याः पृथिग्या अधस्तन श्वरमान्तः तिर्यक् यावत्स्वयम्भूरमणसमुद्रस्य बाह्यो वेदिकान्त ऊर्द्ध यावत् ईषत्प्राग्भारा पृथिवी तावत् द्रष्टव्या, कथमिति चेत्, उच्यते, यदा भवनपत्यादिको देवस्तृतीयस्याः पृथिव्या अधस्तनं चरमान्तं यावत् कुतश्चित्प्रयोजनवशाद् गतो भवति, तत्र च गतः सन् कथमपि स्वायुःक्षयान्मृत्वा तिर्यक् स्वयम्भूरमणसमुद्राद्यवेदिकान्ते यदिवा ईषत्प्राग्भाराभिधपृथिवीपर्यन्ते पृथिवीकायिकतयोत्पद्यते तदा भवत्युत्कर्षतो यथोक्ता तथा तैजसशरीरावगाहना, सनत्कुमारदेवस्यापि जघन्यतोऽहुलासङ्ख्येय भागप्रमाणा तैजसशरीरावगाहना, कथमिति चेत्, उच्यते, इद्द सनत्कुमारादय एकेन्द्रियेषु विकलेन्द्रि येषु वा नोत्पद्यन्ते, तथा भयस्वाभाव्यात्, किन्तु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु वा ततो यदा मन्दरादिपुष्करिण्यादिषु १. तुपूज्याः खल्वेवं भावार्थ अभिवर्णयति यथोपपातदेशागतजी व प्रदेशापेक्षया एतदुच्यते, कुतः ?, मणेः तदुपपातक्षेत्रस्य वा तच्छरीरविष्कंभ बाहल्या योगात्, तच तत्र गतोऽपि तत्र संघातमधिकृत्य तदाहारकः तदा भवति तदाविष्कंभवाद्दत्वं चोपसंहृत्य सर्वात्मना तत्र प्र विष्ठो भवतीति, अयं च स्वाभरणादायुत्पद्यमान एवं द्रष्टव्य इति ॥ ( श्रीहरि० वृत्तौ ) Jan Eucatury International For Penal Use On ~862~ २१ शरीरपदं ॥४२९||
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy