SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक ese [२७२ दीप अनुक्रम [५१८] प्रज्ञापना- जेसि सर्णकुमारे तहेव माहिंदे । रयणीलकं तेसिं भागचउकाहियं देहो ॥१॥ तत्तो अयरे अयरे भागो एकेकओ18/२१शरीरयाः मल- पडइ जाव । सागरसत्तठिईणं रयणीछकं तणुपमाणं ॥२॥" इह जघन्या भवधारणीया सर्वत्राप्यनुलासङ्ख्ययभा- पदं य० वृत्ती. गप्रमाणा, सा च प्रतीतेति तामवधीर्योत्कृष्टां प्रतिपादयति-'बंभलोगलंतगेसु पंच रयणीओ' इति, इह यद्यपि ॥४२ahan ब्रह्मलोकस्योपरि लान्तको न समश्रेण्या तथापीह शरीरप्रमाणचिन्तायामिदं द्विकं विवक्ष्यते, द्विकपर्यन्त एव हस्तस्य त्रुटिततया लभ्यमानत्वात् , एवमुत्तरत्रापि द्विकचतुष्कादिपरिग्रहे कारणं वाच्यं, तत्र ब्रह्मलोकलान्तकयोरुत्कर्ष-। तया भवधारणीया पश्च रत्नयः, एतच लान्तके चतुर्दशसागरोपमस्थितिकान् देवानधिकृत्य प्रतिपादितमबसेयं, शेष-12 |सागरोपमस्थितिष्वेवं-येषां ब्रह्मलोके सप्त सागरोपमाणि स्थितिस्तेषां पढ़ रत्नयः परिपूर्णा भवधारणीया, येपामष्टी |सागरोपमाणि तेषां पञ्च हस्ताः पडू हस्तरकादशभागाः, येषां नव सागरोपमाणि तेषां पञ्च हस्ताः पञ्च हस्तस्यैकादशभागाः, येषां दश सागरोपमाणि तेषां पञ्च हस्ताश्चत्वारश्चैकादशभागाः हस्तस्य, लान्तकेऽपि येषां दश साग-1 रोपमाणि स्थितिस्तेषामेतावती भवधारणीया उत्कर्पतो, येषामेकादश सागरोपमाणि लान्तके स्थितिस्तेषां पञ्च हस्तास्त्रयो हस्तस्यैकादशभागाः, येषां द्वादश सागरोपमाणि तेषां पञ्च हस्ता द्वौ च हस्तैकादशभागी, येषां त्रयो-NIR॥ दश सागरोपमाणि तेषां पञ्च हस्ता एको हस्तस्सैकादशभागो, येषां चतुर्दश सागरोपमाणि स्थितिस्तेषां परिपूर्णा | पश्चहस्ता भवधारणीया, 'महासुक्कसहस्सारेसु चत्तारि रयणीओ' महाशुक्रसहस्रारयोश्चतस्रो रत्नय उत्कर्षतो भवधार. 2 Secemerserate ~846~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy