SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७२]] विष्णुकुमारप्रभृतीनां तथाश्रवणात् , जघन्या तूभयेषामप्यनुलसहयेयभागप्रमाणा, न त्वसयेयभागमाना, तथारूप-14 प्रयत्नासम्भवात् । असुरकुमारादीनां स्तनितकुमारपर्यवसानानां व्यन्तराणां ज्योतिष्काणां सौधर्मेशानदेवानां प्रत्येकं जघन्या भवधारणीया वैक्रियशरीराबगाहना अङ्गुलासङ्ख्येयभागप्रमाणा, सा चोत्पत्तिसमये द्रष्टव्या, उत्कृष्टा सप्त रत्नयः, उत्तरवैक्रिया जघन्या अङ्गुलसङ्ख्येयभागमात्रा, उत्कृष्टा योजनशतसहस्रं, 'उत्तरवेउबिया जाव अक्षुओ कप्पो त्ति उत्तरक्रिया तावद् वक्तव्या यावदच्युतः कल्पः, परत उत्तरवैक्रियासम्भवात् , एतच प्रागेवोक्तं, सर्वत्र जघन्यतोऽझुलसवेयभागमाना उत्कर्षतो योजनलक्षं, भवधारणीया तु विचित्रा ततस्तां पृथगाह-'नवर'मित्यादि, नवरमयं भवधारणीयां प्रति विशेषः-सनत्कुमारे कल्पे जघन्यतोऽङ्गुलासङ्ख्येयभाग उत्कर्षतः षड् रत्नयः, 'एवं माहिंदेवि इति एवं-उक्तेन प्रकारेण जपन्या उत्कृष्टा च भवधारणीया माहेन्द्रकल्पेऽपि वक्तव्या, एतच सप्तसागरोपमस्थितिकान् देवानधिकृत्योक्तमबसेयं, धादिसागरोपमस्थितिष्वेवं-येषां सनत्कुमारमाहेन्द्रकल्पयो? सागरोपमे स्थिति|स्तेषामुत्कर्षतो भवधारणीया परिपूर्णसप्तहस्त प्रमाणा, येषां त्रीणि सागरोपमाणि तेषां पडू हस्ताः चत्वारश्च हस्तस्यैकादशभागाः, येषां चत्वारि सागरोपमाणि तेषां षड् हस्तात्रयो हस्तस्यैकादशभागाः, येषां पञ्च सागरोपमाणि तेषां पड़ हस्ताः द्वौ च हस्तस्यैकादशभागी, येषां षट्र सागरोपमाणि तेषां पट्ट हस्ताः एकश्च हस्तस्यैकादशभागः, येषां तु परिपूर्णानि सप्त सागरोपमाणि स्थितिस्तेषां परिपूर्णा पड हस्ता भवधारणीया, उक्तं च-"अयरतिगं ठिइ दीप अनुक्रम [५१८] mation ~845~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy