SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७२]] णीया, एतच्च सहस्रारगतान् अष्टादशसागरोपमस्थितिकान् देवानधिकृत्योक्तं वेदितव्यं, शेषसागरोपमस्थितिवेयेषां महाशुक्रे कल्पे चतुर्दश सागरोपमाणि स्थितिस्तेषामुत्कर्षतो भवधारणीया परिपूर्णाः पञ्च हस्ताः, येषां पञ्चदश सागरोपमाणि तेषां चत्वारो हस्तात्रयश्च हस्तस्यैकादशभागाः, येषां षोडश सागरोपमाणि तेषां चत्वारो हस्ताद्वीच हस्तस्सैकादशभागी, येषां ससदश सागरोपमाणि तेषां चत्वारो हस्ता एको हस्तस्यैकादशभागः, सहस्रारेऽपि येषां सप्तदश सागरोपमाणि तेषामेतावती भवधारणीया, येषां पुनः सहस्रारे परिपूर्णान्यष्टादश सागरोपमाणि स्थितिस्तेपां परिपूर्णाश्चत्वारो हस्ताः भवधारणीया, "आणयपाणयारणथुएसु तिन्नि रयणीओ' इति आनतप्राणतारणाच्युतेषु तिस्रो रलय उत्कृष्टा भवधारणीया, एतचाच्युते कल्पे द्वाविंशतिसागरोपमस्थितिकान् देवानधिकृत्योक्तं द्रष्टव्यं, शेषसागरोपमस्थितिब्वे-येषामानतेऽपि कल्पे परिपूर्णानि किञ्चित्समधिकानि चाष्टादश सागरोपमाणि स्थितिः का तेषां परिपूर्णाश्चत्वारो हस्ता उत्कृष्टा भवधारणीया, येषां पुनरेकोनविंशतिः सागरोपमाणि तेषां प्रयो हस्ताखयश्च । का हस्तस्यैकादशभागाः, प्राणतेऽपि कल्पे येषामेकोनविंशतिः सागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया, येषां पुनः प्राणते कल्पे विंशतिः सागरोषमाणि स्थितिस्तेषां त्रयो हस्ता द्वौ च हस्तस्यैकादशभागी, येषामारणेऽपि कल्पे विंशतिः सांगरोपमाणि स्थितिस्तेषामेतावती भवधारणीया, येषां पुनरारणेऽपि कल्पे एकविंशतिः सागरोपमाणि स्थितिस्तेषां त्रयो हस्ता एकस्य हस्तस्यैकादशभागो मवधारणीया, अच्युतेऽपि कल्पे येषामेकविंशतिः सागर दीप अनुक्रम [५१८] रिटायoeserces ला ~847~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy