SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापनाया मलयवृत्ती IN प्रत सूत्रांक [२७१] ॥४१६॥ हयराणवि, थलयराणवि चउप्पयपरिसप्पाणवि परिसप्पाणवि उरपरिसप्पभुयपरिसप्पाणपि । एवं मणूसपचिंदियवे० सरी २१शरीररेवि । असुरकुमारभवणवासी देव पंचि०० सरीरे णं भंते ! किंसंठिते पं०, गो! असुरकुमाराणं देवाणं दविहे सरीरे पं०, ०-भवधारणिजे य उत्तरखेउविते य, तत्थ णं जे से भवधारणिले से णं समचउरंससंठाणसं०५०, तत्थ णं जे से उत्तरवेउविए से णं णाणासंठाणसं०६०, एवं जाव थणियकुमारदेवपंचिंदियवेउबियसरीरे, एवं वाणमंतराणवि, णवरं ओहिया वाणमंतरा पुच्छिज्जति, एवं जोतिसियाणवि ओहियाण, एवं सोहम्मे जाव अच्चुयदेवसरीरे, गेवेजगकप्पातीतवेमाणियदेवपंचिदियवेउबियसरीरेण भंते ! किंसंठिवे पं०१, गो०! गेवेञ्जगदेवाणं एगे भवधारणिजे सरीरे, से पं समचउरंससंठाणसंठिते पं०, एवं अणुत्तरोबवाइयाणवि (सूत्र २७१) 'येउपियसरीरेणं भंते !' इत्यादि सुगम, नवरं नैरयिकाणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थानमत्यन्तक्लिष्ट-11 कर्मोदयवशात् , तथाहि तेषां भवधारणीयं शरीरं भवखभावत एव निर्मूलविलुप्तपक्षोत्पाटितसकलग्रीवादिरोमपक्षिसंस्थानवदतीव बीभत्स हुण्डसंस्थानं, यदप्युत्तरवैक्रियं तदपि वयं शुभं करिष्याम इत्यभिसन्धिना कर्जुमारब्धमपि तथाविधात्यन्ताशुभनामकर्मोदययशादतीवाशुभतरमुपजायते इति हुण्डसंस्थानं । तिर्यपञ्चेन्द्रियाणां मनुष्याणां च क्रियं नानासंस्थानसंस्थितमिच्छावशतः प्रवृत्तेः, दशविधभवनपतिव्यन्तरज्योतिष्कसौधर्माद्यच्युतपर्यवसानवैमानिकानां भवधारणीयं भवस्वभावतया तथाविधशुभनामकर्मोदयवशात् प्रत्येकं सर्वेषां समचतुरस्रसंस्थान, उत्तरक्रियं । दीप Catee.store अनुक्रम [५१७] See ~836~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy