SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७०] ल्टएeoes 'बेउवियसरीरेणं भंते !' इत्यादि, चैक्रियशरीरं मूलतो द्विभेद-एकेन्द्रियपञ्चेन्द्रियभेदात् , तत्रैकेन्द्रियस्य वात|कायस्य तत्रापि बादरस्य तत्रापि पर्याप्तस्य, शेषस्य वैक्रियलब्ध्यसम्भवात् , उक्तं च-"तिण्हं ताव रासीणं येउबियलदी चेव नथि, वायरपजत्ताणंपि संखेजइभागमेत्ताणं' अत्र 'तिण्हं ति त्रयाणां पर्यासापर्याससक्ष्मापर्याप्तबादररूपाणां । पञ्चेन्द्रियचिन्तायामपि जलचरचतुष्पदोरम्परिसर्पभुजपरिसप्पंखचरान् मनुष्यांश्च गर्भव्युत्क्रान्तिकान् सङ्ख्येयवर्षायुषो मुक्त्वा शेषाणां प्रतिषेधो, भवखभावतया तेषां वैक्रियलब्ध्यसम्भवात् । उक्ता भेदाः, संस्थानान्यभिधित्सुराहवेउवियसरीरेण मंते ! किंसंठिते ५०१, गो० णाणासंठाणसंठिते पं०, वाउकाइयएगिदियवेउ० सरीरे णं भंते ! किंसंठिते पं०१. गो.! पड़ागासंठाणसंठिते पं०, नेरइयपंचिदियवेउब्वियसरीरेण भंते ! किंसंठाणसंठिते पं०१, गोनेरदयर्पचिदियवेउवियसरीरे दुविधे पं०, तं०-भवधारणिजे य उत्तरखेउबिए य, तत्थ पंजे से भवधारणिजे से ण हुंडसंठाणसंठिते पं०, तत्थ णं जे से उत्तरवेउविते सेवि हुंडसंठाणसंठिते पं०, स्यणप्पभापुढविनेरइयपचि० वेउ० सरीरे ण भंते ! किंसंठाणसंठिते पं०१, गो! रयणप्पभापुढविनेरइयाणं दुविधे सरीरे पं०, तं०-भवधारणिजे य उत्तरखेउविए य, तत्थ णं जे से भवधारणिजे से णं हुं०, जे से उत्तरवेउचिते सेवि हुंडे, एवं जाव अधेसत्तमापुढविनरइयवेउबियसरीरे । तिरिक्खजोणियपं० वे सरीरे णं भंते ! किंसंठाणसंठिते पं०१, गो० णाणासंठाणसंठिते पं०, एवं जलयस्थलयरख mercotice दीप अनुक्रम [५१६] WERE ~835~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy