SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७१] बिछानरोधतः प्रवृत्तेनानासंस्थानसंस्थितं, अवेयकानामनुत्तरोपपातिनां चोत्तरक्रियं न भवति, प्रयोजनाभावाद, उत्तरवैक्रिय खत्र गमनागमननिमित्तं परिचारणानिमित्तं वा क्रियते, न चैतेपामेतदस्ति, यत्तु भवधारणीयमेतेषां | तत्समचतुरस्रसंस्थानसंस्थितमिति । उक्तानि संस्थानानि, सम्प्रत्यवगाहनामानमाह बेउवियसरीरस्स णं भंते ! केमहालिया सरीरावगाहणा पं०१, गो.! जह० अंगुलस्स असं० उको सातिरेगं जोयणसयसहस्सं । वाउकाइयएगिदियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं०, गो! जह० अंगुलस्स असं० उकोसेणवि अंगुलस्स असं०, नेरइयपंचिंदियवेउबियसरीरस्सणं भंते ! केमहा०५०१, गो०! दुविहा पं०,०-भवधारणिजा य उत्तरवेउबिया य, तत्थ णं जा सा भवधारणिजा सा जह० अंगुलस्स असंखेजतिभागं उको पंचधणुसयाई, तत्थ णं जा सा उत्तरखेउविया सा जह० अंगुलस्स संखेजतिभागं उक्को घणुसहस्सं । रयणप्पभापुढविनेरइयाणं भंते ! केमहापं०१, गो०! दुविहा पं०,०-भवधारिणिआ य उत्तरवेउविता य, तत्थ णं जा सा भवधारणिजा सा जह अंगु० असं० उको सत्त धणई तिणि रयणीओ छच्च अंगुलाई, तत्थ पं जा सा उत्तरवेउविता सा जह• अंगु० असं० उको० पण्णरस धणूति अहाइजाओ रयणीओ। सकरप्पभाए पुच्छा, गो० जाव तत्थ णं जा सा भवधारणिज्जा सा जह० अंगु० असं० उको० पण्णरस धणूई अड्डाइजातो रयणीओ, तत्थ णं जा सा उत्तरखेउविता सा जह० अंगु० संखे० उको एकतीसं धाई एका य रयणी । वालुयप्पभाए पुच्छा, भवधारणिज्जा एकतीसं धाई एका रयणी उत्तरवे 20203039939300930/29 दीप अनुक्रम [५१७] ~837~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy