SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: [-], ------------ दारं [-], ------------ मूलं [२६] + गाथा: (९५-१०५+प्र०१) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मलयवृत्ती. [२६] ॥३९॥ गाथा: + प्र० तत्य सिय संखिजा सिय असंखिजा सिय अणंता । एएसिणं इमाओ गाहाओ अणुगंतवाओ, तंजहा-कंदा य कंदमूला य, 1 १प्रज्ञाप नापदे सारुक्खमूला इयावरे । गुच्छा य गुम्मवल्ली य, वेणुयाणि तणाणि य ॥ १०३ ।। पउमुप्पल संघाडे हढे य सेवाल किथए धारणलपणए । अवए य कच्छभाणी कंदुकेगूणवीसइमे ॥ १०४॥ तय छल्लि पवालेसु य पत्तपुफफलेसु य । मूलग्गमज्झवीएस, क्षणं जोणी कस्सवि कित्तिया ॥ १०५ ॥ से तं साहारणसरीवायरवणस्सइकाइया, [से तं साहरणसरीखणस्सइकाइया ] से सं वायरवणस्सइकाइया, से तं वणस्सइकाइया, से तं एगिदिया ।। (मू०२६) 'समय' युगपद् व्युत्क्रान्तानां-उत्पन्नानां सतां तेषां साधारणजीवानां समकम्-एककालं शरीरनिवृत्तिर्भवति, |समकं च प्राणापानग्रहणं-प्राणापानयोग्यपुद्गलोपादानम् ततः समकम्-एककालं तदुत्तरकालभाविनाच्छासनिःश्वासो |॥९५॥ तथा एकस्य यत् आहारादिपुद्गलानां ग्रहणं तदेव बहनामपि साधारणजीवानामवसेयं, किमुक्तं भवति -यत् आहारादिकमेको गृह्णाति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति, तथा च यबहूनां ग्रहणं तत्संक्षेपादे- कत्र शरीर समावेशात् एकस्यापि ग्रहणम् ॥ ९६॥ सम्प्रत्युक्तार्थोपसंहारमाह-सर्वेषामप्येकशरीराश्रिताना जीवा नामुक्तप्रकारेण यत् साधारणं साधारणः, सूत्रे नपुंसकतानिर्देशः आपत्वात् , आहारः आहारयोग्यपुद्गलोपादानम् । हायव साधारणं प्राणापानयोग्यपुद्गलोपादानं उपलक्षणमेतत् यौ साधारणासनिःश्वासी या च साधारणा शरीरनिवृत्तिः एतत्साधारणजीवानां लक्षणम् ॥९७॥ सम्प्रति यथैकस्मिन् निगोदशरीरे अनन्ता जीवाः परिणताः दीप अनुक्रम [१३५ ececeaeeehate -१४८] ~82~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy