________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२६५]
दीप अनुक्रम [५०७]
wesesesesea
गकाले व एगत्तं ॥३॥ जच्चाईहि अयण्णं विहसइ वट्टइ नयावि उववाए । अहिओ छिद्दप्पेही पगासवाई अणणुकूलो॥४॥ अविसहणातुरियगई अणाणुवत्ती य अवि गुरूणंपि । खणमेत्तपीइरोसा गिहवच्छलगा य संजइया |॥५॥ गृहइ आयसहावं घायइ य गुणे परस्स संतेवि । चोरोच सबसंकी गूढायारो वितहभासी ॥६॥ [ज्ञानस्य केवलिनां धर्माचार्यसर्वसाधूनां । माय्यवर्णवादी किल्बिषिकी भावनां करोति ॥१॥ काया व्रतानि च तान्येव तावेव प्रमादाप्रमादौ । मोक्षाधिकारिणां ज्योतियोनिभिः किं कार्य ॥२॥ एकान्तरोत्पादे अन्योऽन्यावरणता द्वयोरपि । केवलज्ञानदर्शनयोरेककालत्वे चैकत्वं ॥ ३ ॥ जात्यादिभिरवर्ण (वदति) वर्त्तते न चाप्युपपाते । अहित|श्छिद्रप्रेक्षी प्रकाशवादी अननुकूलः ॥४॥ अविषहना मन्दगतयो अननुवृत्तयो गुरूणामपि । क्षणमात्रप्रीतिरोषा गृहवत्सलकाश्च संयतकाः॥५॥ गृहत आत्मखभावं घातयति च गुणान् परेषां सतोऽपि । चौर इव सर्वशङ्की गूढाचारो वितथभापी॥६॥] तेषां, "तिरिच्छियाणं ति तिरश्चा-गयादीनां देशविरतिभाजां 'आजीवियाणीति आजीविकाः-पाखण्डविशेषाः गोशालमतानुसारिणः अथवाऽज्जीवन्ति ये अविवेकतो लब्धिपूजाख्यात्यादिभिश्चरणादीनि इत्याजीविकाः तेषां, तथा 'आभियोगियाणं'ति अभियोजन-विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः, स च द्विधा, यदाह-"दुविहो खलु अभिओगो दवे भावे य होइ नायचो । दमि होति जोगा [विज्जा मंता य भावम्मि ॥१॥" [द्विविधः खलभियोगो द्रव्ये भावे च भवति ज्ञातव्यः । द्रव्ये भवन्ति योगा
Rescecenessettooय
anditurary.com
~815~