SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६५] दीप अनुक्रम [५०७] तविहेसु गच्छद सुरेसु भइओ चरणहीणो ॥८॥"[कन्दर्प कौकुच्ये द्रवशीलवापि हास्यकरश्च । विस्मापयन् परंI प्रज्ञापना २०अन्तया: मल कान्दपी भावनां करोति ॥१॥ कहकहकहेतिहसनं कन्दर्पः अनिभृताश्चोल्लापाः। कन्दर्पकथाकथनं कन्दर्पोपदेशप्रशंसे किया यवृत्ती. च ॥२॥ भ्रूनयनवदनदशनच्छदैः करपादकर्णादिभिः । तत्तत्करोति यथा यथा हसति पर आत्मनाऽहसन् ॥३॥ उपपातो वाचा कुकुचः पुनस्तत् जल्पति येन हसति लोकः । नानाविधजीवरुतान् करोति मुखतूर्याण्येव ॥४॥ भाषन्। ॥४०५॥ द्रुतं २ गच्छति च दृप्सो गौरिव सरति सः । सर्वं द्रव्यं करोति स्फुटति च भृतो दर्पण ॥ ५॥ वेषवचनाभ्यां हास सू. २१५ जनयन् आत्मनः परेषां च । असौ हसन इति भण्यते धृतन इव छलानि गवेषयन् ॥ ६॥ इन्द्रजालादिभिस्तु विस्मयं करोति तथाविधजनानां । न विस्मयते खयं आहत्योत्कथनेन स्थगकश्च ॥७॥ यः संयतोऽप्येतावप्रशवास्तासु भावनां करोति । स तद्विधेपु गच्छति सुरेषु भक्तश्चरणहीनः ॥८॥ तेषां कान्दर्घिकाणां, 'चरगपरिवाय-13 ISयाण'ति चरकपरिबाजका-धाटिभैक्षोपजीविनखिदण्डिनः, अथवा चरकाः-कच्छोटकादयः परित्राजकाःIS कपिलमुनिसूनवः, चरकाश्च परिव्राजकाच तेषां, तथा 'किषिसियाण'ति किल्बिर्ष-पापं तदस्ति येषां ते किल्वि पिकास्ते च व्यवहारतश्चरणवन्त एव ज्ञानाद्यवर्णवादिनः, उक्तं च-"नाणस्स केवलीणं धम्मायरियस्स सबसाहूर्ण । माई अवण्णवाई किषिसियं भावणं कुणइ ॥१॥ काया क्या य ते चिय ते चेव पमाय अप्पमाया य । मोक्खाहि-16|| गारियाणं जोइसजोणीहि किं कर्ज? ॥२॥ एगंतरमुप्पाए अण्णोण्णावरणया दुवेण्हंपि । केवलदसणनाणाणमे ॥४०५॥ For P OW ~814 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy