SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६३] दीप अनुक्रम [५०५] Sणायोग्यत्वेन व्यवस्थापितानीति भावार्थः 'कृतानि' निकाचितानि सकलकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः । 'प्रस्थापितानि' मनुष्यगतिपञ्चेन्द्रियजातित्रसवादरपर्याप्ससुभगादेययशःकीर्तिनामसहोदयत्वेन व्यवस्थापितानीति भावः 'निविष्टानि' तीब्रानुभावजनकतया स्थितानि 'अभिनिविष्टानि विशिष्टविशिष्टतराध्यवसायभावतोऽतिती-15 भानुभाषजनकतया व्यवस्थितानि 'अभिसमन्वागतानि' उदयाभिमुखीभूतानि 'उदीर्णानि' विपाकोदयमागतानि 'नोपशान्तानि' न सर्वथाऽभावमापन्नानि निकाचिताद्यवस्थोद्रेकरहितानि या न भवन्ति, शेषं समस्तमपि कण्ठ्यं, एवं शर्कराप्रभावालुकाप्रभाविषये अपि सूत्रे वक्तव्ये । पङ्कप्रभापृथिवीनरयिकस्ततोऽनन्तरमुद्धृत्तः तीर्थकरत्वं न लभते, अन्तक्रियां पुनः कुर्यात् , धूमप्रभापृथिवीनैरयिकोऽन्तक्रियामपि न करोति, सर्वविरतिं पुनर्लभते, तमःप्रभापृथिवीनरयिकः सर्वविरतिमपि न लभते, पिरत्यविरति-देशविरतिं पुनर्लभते, अधःसप्तमपृथिवीनरयिकः पुन|स्तामपि देशविरतिं न लभते, यदि परं सम्यक्त्वमात्र लभते । असुरादयो यावर्नस्पतिकाया अनन्तरमुवृत्ताः तीर्थ करत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । वसुदेवचरिते पुनर्नागकुमारेभ्योऽप्युवृत्तोऽनन्तरमैरावतक्षेत्रेऽस्यामेवावस18 पिण्यां चतुर्विशतितमस्तीर्थकर उपदर्शितः, तदत्र तत्त्वं केवलिनो विदन्ति । तेजोवायवोऽनन्तरमुवृत्ताः अन्तक्रिNयामपि न कुर्वन्ति, मनुष्येषु तेषामानन्तर्येणोत्पादाभावाद्, अपि च ते तिर्यक्षुत्पन्नाः केवलिप्रज्ञप्तं धर्म श्रवणतया लभेरन्, न तु बोधत इत्युक्तं प्राक, वनस्पतिकायिका अनन्तरमुद्दृत्तास्तीर्थकरत्वं न लभन्ते, अंतक्रियां पुनः कुर्युः ~809~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy