SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२६३] दीप अनुक्रम [५०५ ] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] मूलं [ २६३ ] उद्देशक: [-] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२०], मुनि दीपरत्नसागरेण संकलित.. प्रज्ञापना- 8 द्वित्रिचतुरिन्द्रिया अनन्तरमुदृत्तास्तामपि न कुर्वन्ति, मनःपर्यायज्ञानं पुनरुत्पादयेयुः, तिर्यक्रपञ्चेन्द्रियमनुष्यव्यन्तयाः मल- 8 रज्योतिका अनन्तरमुदृत्तास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः, सौधर्मादयः सर्वार्थसिद्धिपर्यवसाना नैरय० वृत्तौ विरुवद्वक्तव्याः । गतं तीर्थकरद्वारं सम्प्रति चक्रवर्त्तित्वादीनि द्वाराण्युच्यन्ते ॥४०३ ॥ रयणप्पभापुढविनेरइए णं भंते! अनंतरं उद्यट्टिसा चकवट्टित्तं लभेज्जा, गो० ! अत्थे० लभेज्जा अत्थे० नो लभेआ, से केणणं भंते ! एवं ० १, गो० ! जहा रयणप्पभापुढचिनेरइयस्स तित्थगरतं । सकरप्पभानेरइए अनंतरं उवद्वित्ता चकवहितं लभेजा !, गो० नी० ति०, एवं जाव अधेसत्तमापुढ विनेरइए, तिरियमणुएहिंतो पुच्छा, गो० ! गो० ति०, भवणपतिवाणमंतरजोतिसियवे माणिएहिंतो पुच्छा, गो० ! अत्थे० ल० अत्थे० नो लभेजा, एवं बलदेवचंपि, णवरं सकरप्पभापुढविने रहएव लभेज्जा, एवं वासुदेवतं दोहिंतो पुढवीहिंतो वेमाणिएहिंतो य अणुत्तरोववाइयनजेहिंतो, सेसेसु नो ति०, मंडलियतं अधेसत्तमा तेउवाऊन जेहिंतो, सेणावहरयणचं माहावहरयणचं वडतिरयणतं पुरोहियरयणतं इत्थिरयणं (सं) च एवं चैव, णवरं अणुत्तरोववाइयव अहिंतो, आसरयणतं हत्थिरयणतं रयणप्पभाओ गिरंतरं जाव सहस्सारो, अत्ये० लभेज्जा अस्थे० नो लभेज्जा, चकरयणत्तं छत्तरयणतं चम्मरयणतं दंडरयणतं असिरयणतं मणिरयणत्तं कागिणिरयतं एतेसिणं असुरकुमारेहिंतो आरद्ध निरंतरं जाव ईसाणाओ उबवाओ, सेसेहिंतो नो तिणट्टे समट्ठे (सूत्रं २६४ ) तत्र चक्रवर्त्तित्वं रवप्रभानैरयिकभवनपतिव्यन्तरज्योतिष्क वैमानिकेभ्यो न शेषेभ्यो, बलदेववासुदेवत्वे शर्करातोऽपि, Eaton International For Panalyse On ~ 810~ २० अन्त क्रियापदे चक्रवर्त्ति त्वाद्याप्तिः सू. २६४ ॥ ४०३ ॥ wor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy