SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२६३] दीप अनुक्रम [५०५ ] मज्ञापना याः मल य० वृत्ती. ॥४०२|| पदं [२०], मुनि दीपरत्नसागरेण संकलित.. “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-] मूलं [ २६३ ] उद्देशक: [-] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः उताई हति से रयणप्पभापुढवीनेरइए रयणप्पभाषीनेरइएर्हितो अनंतरं उघट्टित्ता तित्थगरसं णो लमेज, से ते गोयमा ! एवं बुच्चइ- अत्येगतिए लमेआ अत्थेगतिए गो लभेजा । एवं सकरप्पभाजाववालुयप्पभापुढषीनेरइएहिंतो तिस्थगरसं लभेजा। पंकप्पभापुढवीनेरइए णं भंते! पंकप्पभा०हिंतो अनंतरं उट्टिता तिस्थगरतं लभेजा १, गोयमाणो इट्टे सम, अंतकिरियं पुण करेज्जा, धूमप्पभापुढवी० पुच्छा, गोयमा ! जो इणट्टे समद्वे, सहविरहं पुण लभेज्जा, तमप्पभापुढषीपुच्छा, विरयाचिरई पुण लभेज्जा, अहेससमढवीपुच्छा, गोयमा ! णो णट्टे समट्टे, सम्पतं पुण लभेजा । असुरकुमारस्त पुच्छा, णो इणट्ठे समट्टे, अंतकिरियं पुण करेजा एवं निरंतरं जाव आउकाइए । तेडकाइए णं भंते! ते काइएहिंतो अनंतरं उद्यट्टित्ता उववज्जेजा ( तित्थगरचं ल० ), गो० ! गो० ति०, केवलिपन्नत्तं धम्मं भेजा सवणया, एवं वाउकाइएवि, वणस्सइकाइए णं पुच्छा, गो० ! गो० ति०, अंतकिरियं पुण करेज्जा, बेइंदियतेईदियचउरिंदिए णं पुच्छा, गो० ! नो० ति०, मणपज्जवनाणं उप्पाडेज्जा, पंचिदियतिरिक्खजो नियमणूसवाणमंतरजोइसिए णं पुच्छा, गो० ! गो० ति०, अंतकिरियं पुण करेज्जा, सोहम्मगदेवे णं भंते । अनंतरं चयं चहत्ता तिस्थगरतं लज्जा, गो० ! अत्थे० ल० अत्थे० नो ल०, एवं जहा रयणप्पभापुढविनेरइए एवं जाब सबट्टसिद्धगदेवे || (सूत्रं २६३ ) 'रणभापुढवीनेरइया णं भंते !' इत्यादि सुगम, नवरं 'बद्धानि' सूचीकलाप इव सूत्रेण प्रथमतो बद्धमात्राणि, तदनन्तरमभिसंपर्कानन्तरं सकृत् घनकुट्टित सूचीकलापवत् स्पृष्टानि 'निधत्तानि' उद्वर्तनापवर्तनावर्जशेषकर Eucation International For Penal Use On ~808~ २० अन्त क्रियापदे तीर्थकर - त्वाप्तिः सू. २६३ ॥ ४०२ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy